________________
सकते हः ।
तहाचिनो ड्याम्मृदः सर्वाः विभक्त्यः प्रायेण भवति । धनेन हेतुना वसति । धनाय हेतवे वसति । धनादेतोर्वमति । धनस्य हेतोर्वसति । धने हेतौ वसति । एवं कारणनिमित्तप्रयोजनशन्दैरपि योगे नेयं । इत्याद्यनेकभेदभिन्नो विभक्त्यर्थोऽधिगंतव्यः ।
इति विभक्त्यर्थसिद्धिः । एवं प्रक्रियावतारे नामाद्वितीयं समाप्त ।
श्रय सवृत्तमनुवर्णयिष्यामः ॥ तच्च सुबतत्वात् सुबंतपदाश्रितत्वाच्च पदविधिः । स च समर्थपदसंबंधित्वात् समर्थः । तत् सामथ्र्य द्विधा । एका भावो व्यपेक्षा च । तत्र प्रथगर्थानां परस्परसंबंधिनां पदानासेकार्थीभवनमेकार्थीभावः । समासो यः पदैरुच्यते स च "स" इति सामान्यसंज्ञां लभते । ह प य र ब द्वंद्वा इति विशेषसंज्ञाश्च । पदानां परस्परं प्रत्याकांक्षा व्यपेक्षा वाक्यविषया । तत्र हलिविधः । पूर्वपदार्थप्रधान उत्तरपदार्थप्रधान अन्यपदार्थप्रधानश्च । सत्र पूर्वपदार्थप्रघाने-अधि स्त्री । दुस् यवन । सु मन्द्र । निम् मक्षिका । निस् शीत । अति कंबल । इति पूज्यपाद । अनु रथ । अनु रूप । सह व्रत | प्रति अर्थ अनु ज्येष्ठ । सह चक्री | सह वृत्त । सह तृए । उप कुम्भ | सह प्राभूत ! इति स्थिते-अधिप्रभृतिभ्यः पूर्वपदेभ्यो झिभ्यः झेरुरित्युवचनसामर्थ्यादेकवचनं सु । स्त्रीशब्दात्सुम् । यवनादिम्यस्ता । मागे चानुप्रतिपरिणा इति अर्थशब्दादि । चक्रतृणाभ्यां टा। ग्रामृतशब्दादिप । मुस्