________________
१३०
जैनेंद्रप्रक्रियायांमुपेत्यधिकृत्य स इति संज्ञा क्रियते । पदाश्रयं कार्यमिदमित्युएस्थितमिदं परिभाषासूत्रं ।
HP समर्थ सदविधिः ! १।३।१ । पदयोः पदानां वा यो विधिविधीयते स समर्थानामेव यथा स्यादिति सति सामर्थे द्विघा वाक्यपरिसमाप्तिर्लक्ष्यते लोकवत् । प्रत्येकं, समुदाये च । तत्र प्रत्येक तावत् देवदत्तगुरुदत्तजिनदत्ताः परिपाप्यतामित्युक्ते प्रत्येक परिधानक्रिया परिसमाप्यते न समुदाये । गर्गाः शतं दख्यताम् इति राजानो हिरण्यानो भवंति समुदायेन दण्डयंति न प्रत्येकं । तथा शास्त्रेऽपि क्वचित् प्रत्येकं परिसमाप्यते । यथा आदेंग' इत्याकारादिषु ऐप्संज्ञा न समुदाये । तथा सग्रंज्ञा समुदाये न प्रत्येकमिति समुदायस्य संज्ञायां सत्या-ह इत्यधिकृत्य
४१४ । झिा सुप्च्यूद्धयर्द्धयर्थाभावातीत्यसंप्रतिशब्दाख्यातिपश्चाद्यधायुगपत्संपत्साकल्यांस। १। ३ । ५ । सुविति सुबर्थोऽधिकरणादिः । न्युद्धिः द्धरमावः । ऋद्धिः विभूतेराधिक्यं । अर्थाभावः अमिणो ऽसत्व । अतीतिरतीतत्वं । असप्रति उपभोगादेवर्तमानकालप्रतिषेधः । शब्दस्य ख्या- ' तिः प्रथा । पश्चात् पाश्चात्त्यः । यथार्थाः योग्यतासादृश्यवीप्सोचरपदार्थानत्तिवृत्तयः । युगपद् युगपदर्थः । संपत् अन्यूनतं । साकल्यमनविशेषः । अन्तोऽभ्यासोऽवसानं च । एतेष्वर्थे १ । अस्य स्थाने शिः विभक्तयम्यासयर्थाभावातीत्यसंप्रतिवृद्धिशब्दप्रभवपश्चादयधानुय॑योगपद्यसंपत्साकल्यांतोक्सौं । ।३.५ । इति समं महावृत्ती
--.----
-
-
-