________________
सवृत्ते हः ।
१३.१
सम
I
वर्तमानं शिव सुब गर्यो बोनस स्पते । विवक्षायां ६ इति विशेषसंज्ञा च भवति । तत्र वेति विकल्पाविकाराभावादसति स्वपदवाक्ये तदर्थधातनोपायेनास्वपदविमहे खार्थः प्रदश्यते । स्त्रीषु वर्तते । यवनानां व्यृद्धिः । मद्राणां । मक्षिकाणामभावः । शक्तिस्वातीतिः । कंबलस्यायमकालः । पूज्यपादस्य शब्दख्यातिः । रथानां पश्चात् । रूपस्य योग्यं । व्रतस्थ सदृशं । श्रर्थमर्थं प्रति । ज्येष्ठानां अनतिक्रमः । चक्रिणा युगपत् । वृचस्य संपत् । तृणेन सह । कुंभस्य समीपं । प्राभृतमतं कृत्वेत्यवं हसंज्ञायां सत्यां–क्रुद्धत्सा इति भृतसंज्ञाप्रतिलभात् सु भ्रमृदोरिति सुप उप् । ४१५ । षोकं पूर्व ' । १ । ३ । १०६ । साधिकारे वया निर्दिष्ट पूर्व प्रयोक्तव्यं । इति श्रधिप्रभृतीनां पूर्वनिपातः । श्वति नप् । प्रो नीति प्रदेिश: । व्याम्मृद इत्यधिकृत्य पुनः स्वादिविधिः ।
।
४१६ । हात् । १ । ४ । १६६ । इस विधेरुत्तरस्य सुप उप भवति । अधि ।
४१७ | नातोकायाः । १ । ४ । १७० | हादकारांतात् परस्य सुप उप न भवति श्रमादेशस्तु भवति अकायाः । दुर्यवनं । सुमद्र । निर्मक्षिकं । निःशीतं । अतिकंबलं । इति पूज्यपादं ! अनुरथं । अनुरूपं । सहस्य सः । द्याविति
१ । अस्य स्थान दोक्तं न्यक् । १ । ३ । ९३ । पूर्व । १ । ३१५७ ॥ इति सूत्रद्वयं ।