________________
-
-
....
ती
दुर्यवनामकृतं ।
४२० ।
१३२
जैनेंद्रप्रक्रियाया-- वर्तमाने--
४१८ । हेकाले । ४ । ३ । २४८ । हसे सहस्य सादेशो भवति अकालवाचिनि धौ परतः । इति सादेशः । सनतं । प्रत्यर्थ । अनुज्येष्ठं । सबक्रि । सवृत्तं । सतृणं । उपकुंभ । समामृतं । एवं सर्वत्र सुप्सु योज्यं ।
४१६ । 'भाया वा । १।४। १७१ । हसावकारांतात् परस्या भाया अमादेशो वा भवति । दुर्यवनं कृतं । दुर्यबनेन कृतं । दुर्यवनाभ्यां, दुर्यवनैः कृतं । अकाया इति वचनात काया अन्न भवति । दुर्यवनात् । दुर्यवनाभ्यां । दुर्यवनभ्यः ।
४२० । ईपः । १।४। १७२ । हादकारांतात् परस्या ईपो वा अमादेशो भवति । दुर्यवनं निधेहि । दुर्यवने, दुर्यवनयोः, दुर्यवनेषु निधेहि ।
४२१ । स्थिनवृद्धः।१।४ । १७३ । स्थिसंज्ञाया नदीलक्षणात् ऋद्धिलक्षणाच्च हादकारांतादीपो नित्यममादेशो भवति । एकविंशति भारद्वाजं । पंचाशतगौतमं । नदी-द्वियमुनं । सप्तगोदावरं । ऋद्धि- सुमद्र निधेहि । सुमगचं निधेहि ॥ यावत् प्रोदन | यथा वृद्ध इति स्थिते-उभयत्र वाः । यावान् श्रोदनः । ये ये वृद्धा इति विगृह्य
४२२ । 'धावयथैवानिवे।१।३।६। यायछु .
।२। अमयोः स्थाने. - ईभयोनिभाषा । शव१५३ ! इति सूत्र : महावृत्तौ । ३) थाषयावधृत्यसादृश्ये । १ १३ १६ : इति सूकमस्य स्थाने ।