________________
सवृते छः |
१३३
I
यथा इत्येतौ शब्दौ सुतौ एवार्थेऽनिवार्थे च गम्यमाने सुतेन सह हसो भवति । प्रसक्तस्य परिमाणावधारणमेवस्वार्थः । सादृश्याभावो ऽनिषशब्दार्थः पूर्ववदन्यत् । यावददिनमातीन भोजय । यथावृद्धं साधूनचय ॥ उत्तरपदार्थप्रधाने सूप प्रति इति स्थिते - सूपशब्दाद् खम् । प्रतिशब्दात्सुः । सुषस्य मात्रा इति विगृश्य -
|
४२३ | प्रतिनाऽल्पे । १।३।७ । प्रतिशब्देन अल्पेऽर्थे वर्तमानेन सुबतेन सुतं पूर्वपदं समस्यते । स इति सामान्यसंज्ञा ह इति विशेषसंज्ञा भवति । पूर्ववदन्यत् । सूपप्रति । एवं शाकप्रति । घृतप्रति । इत्यादि ।
४२४ । परिणा स्य्यक्ष शलाका: । १ । ३ । ८ । स्थिसंज्ञमक्षशब्दशलाकाशब्दौ च सुतं सुचंतेन परिणा सह समस्यते हसो भवति । स्थि एकेनेदं न तथा वृतं यथाजबे एकपरि । द्विपारे । त्रिपरि । चतुष्परि । अक्षेणेवं न तथा वृतं यथाजये अक्षपरि । शलाकया नेयं तथा वृत्तं यथा जये शलाकापरि । परिणेति किं । मा भूत् सुतमात्रेण । स्य्यादय इति किं ? पाशकेनेदं म तथा वृत्तं यथा जये । अन्यपदार्थप्रधाने नदीभिश्वेति वर्तमाने
४२५ | खो* | १|३|१८ । सुतं नदीवाचिभिः सुतैः
१। अस्य स्थाने स्तोके प्रतिमा । १ । ३ । ७ । इति सूत्रं ।
२ । अस्य स्थाने परिणाऽक्ष शलाका संख्याः । ११३८ । इति सूत्रं । सायन्यपवायें । १ । ३ १८ । इति सूत्रं ।
३। अस्य स्थाने
-
-