________________
हलताः गुलिकाः । हे श्रेयन् । हे श्रेयांसौ । हे श्रेयांसः । इत्यादि । एवं गोरीयम् । पर्यम्प्रभृतयः । विद्वसूशब्दस्य भेदः । विद ज्ञाने। अकार उच्चारणार्थः । धुत्वे सति लटः शत्रादेशः । विद अत् इति स्थिते । कतरि शाबिति शप् । तस्य "हदादेरुजुक्रिति उपा त्यस्खे त्याश्रयमिति घ्युछ एप् प्रामः । नोमता गोरिति निषिद्धः । रात्रपेक्षया पुनरेप प्राप्तः । गेऽपि इति कित्ये रितीति प्रतिषिद्धः । ___ ३२३ । विदेः शतुर्वसुः ५। १ । ५६ । विदेः परस्य शतुः स्थाने वसुरादेशो भवति । उकार उगित्कार्यार्थः । ततः स्वाक्यः । मुटि नुमादिः । विद्वान् । चिद्वांसौ । विद्वांसः । हे विद्वन् । हे विद्वांसी । हे विद्वांसः । विद्वांसम् । विद्वांसौ । शसादापीच भस्येत्यधिकृत्य
३२४ । वसोर्चस्योश् । ४।४। १३२। वस्वन्तस्य भस्यावयबो यो वकारस्तम्य उश इत्ययमादेशो भवति । शास्वम्धसामिति पत्वं । विदुषः । विदुषा । भकारादौ । वसुसंस्वित्यादिना दत्वं । रित्वापवादः । विद्वभ्याम् । विद्वद्भिः । इत्यादि । अं अः क : पान्ता अप्रसिद्धाः ।
इति हलताः पुलिगाः।