________________
जैनेंद्रप्रक्रियायां ।
यस्सुमनस् उदितमनस्प्रभृतयः । उशनस्शब्दस्य भेदः । ततः स्वादयः । ऋदुशमसित्यादिना छन् । सुखमुङो दीत्वं । उशना । उशनसौ । उशनसः । किसंबोधने वो शनाशननिति पक्षे उशन उशनन् इत्येतावादेशौ भवतः । केश्च खं । अनादेशे सकारांत एवेति त्रैरूप्यं' हे उशन । हे उशनन् । हे उशनः । हे उशनसौ । हे उशनसः । इत्यादि सुपचोवत् । पुम्लुशब्दस्य भेदः । म्मु इति स्थिते उकार उगिकार्यार्थः । ततः स्वादयः । "ए" इति अधिकृत्य -
Į
२०
।
३२२ । पुंसो ङस् । ५ । १ । ७० । पुम्सुइत्येतस्य गोसादेशो भवति घे परतः । ङकारो ऽन्त्यविध्यर्थः । उगिचां धेऽभ्वादेरिति नुम् । महतोरिति दीत्वं । सस्फान्तयोः खं । पुमान् । "नश्वापदांते झलि" इत्यनुस्वारः । पुमांसौ । पुमांसः । हे पुमान्। हे पुमांसौ । हे पुमांसः । पुमांसम् । पुमांसौ। पुंसः पुंसा इलादौ स्फान्तखे " नुम्मो ऽम्" इत्यनुस्वारः । यय्यं परस्वमिति परस्वत्वम् । पुम्भ्याम् । धुम्भिः । पुंसे । पुम्भ्याम् । पुम्भ्यः । पुंसः । पुम्भ्याम् । पुम्भ्यः । पुंसः । पुंसोः । पुंसाम । पुंसि ! सोः । "विवरणोः ससेः षः नुम्शरः" इति नुम्प्रहणस्यानुस्वारनियमार्थत्वात्पत्वं न भवति । पुंसु । श्रेयशब्दस्य भेदः । स च उदित् । ततः स्वादयः । श्रेयान् । श्रेयांसौ । श्रेयांसः ।
I
१ । उशनसुशब्दस्य उन उशनम् इत्येती वा निपात्यो कौ । श्यस्यार्थः ।