________________
पतंगा'र्तिमा::
23
शब्दस्य भेदः । शिरी मेक्षणे । औकारो ऽनिडर्थः । इर शब्दो
।
बाऽर्थः । स इव दृश्यते, तमिव पश्यतीति विगृहे
त्यदाद्यन्यसमाने दृशष्टक
३२० । कर्मणी सक्च । २ । २ । ७२ । त्यदादौ अन्यशब्दे समानशब्दे च कर्मययुपमानवृत्तौ वाचि दृष्टकू सक क्वि इत्येते त्या भवन्ति । इति । स चापायोगी | वाक्सः । तद् दृश् इति स्थिते द् दृक्शदृक्षे इति प्रस्तुत्य -
T
३२१ । आः ४ । ३ । २५५॥ घत्ये दृक् दश वृक्षइत्येतेषु च षु परतः पूर्वपदस्याकारादेशो भवति । ताक् । ताम् । ताहशौ । तादृशः । इत्यादि । एवं अमूढश् भवादृश अन्यादृश् प्रभृतयः । षकारान्तो रत्नमुष्शब्दः । ततः स्वादयो जश्त्व चर्खे | रशमुद् । रलमुड् । रत्नमुषौ । रतमुषः । इत्यादि । एवं द्विषादयः । षष्शब्दाज्जसादय: । उविल इति जम्शसोरुप् । जश्त्वचवें | षट् । षड् । हे षट् । हे षड् । षड् । षभिः । षड्भ्यः । षड्भ्यः | आमि नुटि च कृते पूर्वस्य जश्त्वं । त्य इति णत्वं त्वं च परस्य । षण्णाम् । षड्मु । सकारान्तः सुवचशब्दः । शोभनं वचोऽस्येति नसः । ततः स्वादयः । सौ अत्वसम्वादेरिति अकौ सौ उोऽसन्तस्य दीत्वं । सुबचाः | सुवचसौ । सुवचसः । हे सुवचः । हे सुवचसौ । हे सुवचसः । सुवचसम् | सुवचसौ । सुवचसः । सुवचसा । मकारादौ रित्वमुत्वमेव । सुवचोभ्यानित्यादि । एवं सुवयसुसुप