________________
९२
जैनेंदप्रक्रियायांमहांतः । इत्यादि । थसंज्ञकस्य शांतस्य भेदः । हुदाम दाने। डुकारावितौ । पूर्ववत् धुत्वे च । ततः “सति" इति लिट् । तस्य स्थाने "सलिटः" इति शत्रादेशः । तस्मिन् कर्तरि शबि. ति शए । तस्य "हुदादेरुजुबित्युन् । तस्मिन् “लिड्डुच्कचि घोरिति द्वित्वं । तयोर्द्वयोः “यः" इति थसंज्ञा "पूर्वश्चः" इति पूर्वस्य चसंज्ञायां "प्रः" इति प्रादेशः | "थस्नोरातः इति आकारस्य खं । ददत् इति स्थिते-ततः स्वादयः ।
३१६ । न थात् । ५।१।६० ।यादुत्तरस्य शुतुर्नम् नं भवति धे परतः । ददत् । ददतौ । ददतः । इत्यादि। एवं दपत्मभृतयः । अक्ष मक्षहसनयोः । अकार उच्चारणार्थः । लटः शत्रादेशः । शप् । तस्य "वदादेरुजुप्" इति उम् । ततः स्वादयः । "उगिदचा घेऽभ्वादेरिति नुम्माप्तः । अक्षादिरिति यसंज्ञायां 'न थाद्" इति नुनिषेधः । नक्षत् । जक्षद् । जक्षतावित्येवमादि । एवं जागृत्दरिद्रच्चकासच्छासत् शब्दा नेयाः । ककारान्तः सुशक् शब्दः । शक्ल शकने । लका. रोऽनिडर्थः । सुशनोतीति विगृह्य-विववादिः । सुशक्। सुरागा सुशकावित्यादि । एवं तत्वल्लुगादयः । पकारांतो विलपशब्दः। जल्प रप लप व्यक्तायां वाचि । विलपतीति विगृव-विववादिः । विलप् । विलन् । विलपावित्यादि । एवं सुध्पादयः । शकारान्तो विश् शब्दः । ततः स्वादयः । व्रश्चनश्चेत्यादिना पत्वं बस्त्वं चत्वं च । विद् । विद् । विशौ। विशः । इत्यादि। ताइए