________________
जैनेंद्रपक्रियायां -
काय हलताः स्त्रीलिंगाः । इराणः श्रीडित उपादः । गहौन् बंधने । - कारौकारावनिडर्थो । ध्वादेः प्योऽष्ट्याष्टिषष्वष्कः स्नं" इति त्वं । ततः क्विबादिः ।
६६
३२५ । 'नहिवृतिवृषिव्यविरुचिसहितनौ कौ वाग्गेः । ४ । ३ । २८४ । नह्यादिषु क्वितेषु पूर्वस्य वाचो Sजन्तस्य गेश्व दीर्भवति । ततः स्वादयः ।
३२६ | नहो धः | ५ | ३ | ३३ | नहः हकारस्य कारादेशो भवति झलि च पदान्ते च । जश्त्वचलें । उपानत् उपानद् । उपानहौ । उपानहः । इत्यादि नेयं । उष्णिशब्दस्य क्वित्यस्य कुरिति कुत्वं । उष्णिक् । उष्णिम् । उष्णिही ।
हः । इत्यादि । यकारान्तो नियतलिङ्गोऽप्रसिद्धो वाच्यलिंगस्तु पूर्ववद् । वकारांतो विवशब्दः । स च दिव्शब्दवत् । यौः । दिवौ दिवः । इत्यादि । रेफांतो गिरशब्दः । गृ निगरणे ।
1
३२७ | संपदादिभ्यः किप् क्तिः । २ । ३ । ८८ । संपदादिभ्यो धुभ्यः भावे कर्तरि स्त्रीलिंगे विव ति इत्येतौ स्यौ भवतः ।
१ | अस्य स्थाने - महिवृतिवृषिव्यधिरुचिसहितनि की ४३२१९ | इति
२ । अस्य स्थाने-यतादृशमेव वार्तिकं ।