________________
हलंताः स्त्रीलिंगाः ।
३२८ । ऋतामिद्धोः। शश-३ । ऋकारांतस्य धोरिकारादेशो भवति । रतोऽणुरिति तत्वं । ततः स्वादयः। "दी: वोरिगुरुः" इति दीत्वं । विसर्जनीयः । गीः गिरौ । गिरः । इत्यादि । धोः स्वरूपग्रहणे तत्त्वविज्ञानात् मोऽचि इति लत्वं न भवति । धुर्ती हिंसने । ईकारो डीयश्वीदिद्वेटोऽपतस्ते इति विशेषणार्थः । ततः क्विप् ।
३२६ । रः खम् । ४।४।१८। रेफात्परयोः छकारवकारयोः झलादौ क्विपि खं भवति । शूठोपवादः । ततः स्वादयः। धूः । धुरौ । धुरः । इत्यादि । एवं पुरादयः । चतुःशब्दस्य भेट । ततो जसादिः । "त्रिचतुरः स्त्रियां तिसचतसृ" इति चतस्रादेशः । रोच्युरिति रेफः । चतस्रः । चतस्त्रः । चतसृभिः । चतसभ्यः । चतसृभ्यः । “नाम्यतिसृचतम” इति प्रतिषेधात् दीत्वं न भवति । चतसृणाम् | चतसृषु। लकारजकारांता स्त्रीलिभावप्रसिद्धौ। बाच्यलिंगी'तु पूर्ववत् । एवमन्यत्रापि । मकारान्तः प्रियप्रदानशब्दः । स च प्रदामशब्दवत् । उणकारांतावप्रसिद्धौ । नकारांतः सामनशब्दः । स च राजन्शब्दवद् । एवं दामन बहुग़जन्मभृतयः । मकारांतोऽप्रसिद्धः । भकारांतः ककुभ् शब्दः । ककुप् । ककुन् । ककुभौ । ककुभः । इत्यादि । पढांती अप्रसिद्धौ । धकारांतः समिधशब्दः । तस्याप्यविशेषः । समित् । समिद् । समिधौ । समिधः । इत्यादि । लकारान्तः सृजशब्दः । स च भिषशब्दवत् । बगडला अप्रसिद्धाः। दकारांता पद्