________________
जैनेंद्रप्रक्रियायां--
श्रियोः । श्रीषु । एवं हीप्रभृतयः । उकारान्तः स्त्रीलिमस्तनु शब्दः । शरीरवाची स्त्रीलिंगः । स्तोकार्थस्तु त्रिलिंगः । तस्य मातिशब्दवत् प्रक्रिया | तनुः । तनूं । तनयः । हे तनो । हे तनु । हे तनयः । तनुं । तन् । तनः । तन्वा । तनुभ्यां । तनुभिः । तन्वै । तनवे । तनुभ्यां । तनुभ्यः। तन्वाः । तनोः। तनुभ्यां । तनुभ्यः । तन्वाः । तनोः । तन्वोः । तननां । तन्वा । तनौ । तन्यो । तनुषु । एवं कृकुकाकुस्नायुधेनुप्रभृतयः । ऊकारांत: सालिंगो बधुशब्दः । स च लक्ष्मीशब्दवनेयः । वधूः । वध्वौ। वध्वः । हे वधु । हे वध्यौ । हे वध्वः । बधू । वध्वौ। वधूः । वध्वा । वधूभ्यां । वधूभिः। वध्वै । वधूभ्यां । वधूभ्यः । वध्वाः । वधूभ्यां । यधूभ्यः । वध्वाः । वध्वोः । वधूनां । वध्वां । वध्वोः। वधूषु । एवं चमूजयवागूप्रभृतयः । भ्रशब्दस्य तु भेदः। भृमु चलने । उकासे'वोदितः” इति विशेषणार्थः । भूमेश्चै हुरिति टूः । डिवाः खं । ततः खादयः । 5 इति स्थिते श्रीशब्दवप्रक्रिया । भ्रूः । झुबौ । भ्रवः । हे प्रोरित्यादि नेयं । एवं स्वयंभ प्रभृतयः। इन्भूशब्दस्य तु भेदः। इन्भवतीति विगृह्य "क्वचित्" इति क्विम् । वाक्सविधिः । इन्भू इति स्थिते
२४७। दृन्हः । ४।४।१२६ । विवस्तवाचो हकारस्य स्फांतस्य खं । ततः स्वादयः । इन्भूः । अजादी सुपि---- .
२४८ । दृन्करपुनर्वषांभ्याभ्यः । ४।४।२४। वन् कर पुनर् वर्षा इत्येतेभ्य एव परस्य म् इत्येतस्य क्विक्तस्य
३.अस्य स्थाने इन्कारपुनवर्षाम्योऽभुवः।४।इतिसून ।