________________
अजताः स्त्रीलिंगाः ।
६५.
अन इति गौरादिषु उभयथा पाठात् ङीत्यः । ततः स्वादयः ॥ श्रनड्वाही । अनड्वामौ । अनड्वाह्यः । हे अनड्वाहि । इत्यादि । तथा - अनडुही । अनडुखौ । अनडुलः । हे अनहि । इत्यादि नेयं । श्रीशब्दस्य भेदः । श्विन् सेवायां । श्रिञ् चकारो दविध्यर्थः । धुसंज्ञायां क्वचिदिति वर्तमाने
1
२४४ । क्विप् । २ । २ । ७३ । क्विप् च क्वचिद् दृश्यते । स च अप्रयोगी प्रतीयते । क्वचिदित्येतस्य बहुलार्थत्वात् क्वचि - दन्यथैवेति वचनात् दीत्वम् । श्री इत्यतः स्वादयः । श्रीः । भूतपूर्वगल्या कव्यंतो घुत्वं न जहाति इतेि वा घुत्वात् हल्नुधुभ्रुवोऽचीयुव्योरिति अजादौ इयादेशः । श्रियौ । श्रियः । किसबोधने आमि युवोरिति नियमात् अमुसंज्ञायां हे श्रीः । हे श्रियौं । हे श्रियः । श्रियं । श्रियौ । श्रियः । श्रिया । श्रीभ्यां । श्रीभिः । ङिद्वचनेषु -- श्रमि युवो:, वेति च प्रस्तुत्य
- २४५ । ङिति प्रश्च । १ । २ । १०८ । खोर्यः प्रः स्त्र्यारूयो यो चस्वावियुवः स्थानिनौ स्त्र्याख्यौ तेषां तत्संबंधिनि अन्य संबंधिन वा विति वा मुसंज्ञा भवति । इति मुसंज्ञायां डागमो ऽन्यत्र इयादेशः । श्रियै । श्रिये । श्रीभ्यां । श्रीभ्यः । श्रियाः । श्रियः । श्रीभ्यां । श्रभ्यिः । श्रियाः । श्रियः । श्रियोः । "आमि युवरिति वर्तमाने
२४६ । वा । १ । २ । १०७ । यावियुवोः स्थानों व स्व्याख्यैतौ आमि वा मुसंज्ञौ भवतः । श्रीणां । श्रियाम् । श्रियि ।
५