________________
जैनेंद्रपक्रियायो। २४० दिवादेः रयः।२११८३ । विवादिभ्यो धुभ्यः कवाचिनि गे परतः श्य इत्ययं त्यो मध्ये भवति । दीर्वोरिगुडः इति च वर्तमाने
२४शहस्यमकुर्बुरः । ॥३॥ ११४ । हलि पसे यौ रेफय कारी संत म हुर् धुर पजिल्ला घोरिगुडो दीर्भवति । इति दीचे दीव्यदित्युगित्त्वात् लीः । शपश्यादिति नुम् । ततः स्वादयः । दीव्यती। व्यत्यौ । दीव्यत्यः । हे दीव्यति । इत्यादि नेयं । स्त्रीशब्दस्य स्त्रिणातेरिः। सयायतेर्वा ट्रिप। दोश्चेति उणादिषु निष्पन्नस्य विशेषः । ततः स्वादयः । स्त्रीतिनिर्देशासोःखं । स्त्री । "हल्नुधुभ्रुवोऽचीयुष्योः" इति वर्तमाने
२४२ स्त्रियाः । ४।४।७७॥ स्त्रीशब्दसंबंधिनः इवर्णस्य गोनिमिसभूतेऽजादी इयादेशो भवति । स्त्रियौ। त्रियः | संबोधने स्वीति मुसंज्ञायां मोः प्रादेशः । प्रादिति के खं । हे स्त्रि। हे स्त्रियौ । हे खियः।
२४३ । वाऽम्शसोः । ४।४।७८ । स्त्रीशब्दस्येवर्णस्य अम्शसोरियादेशो वा भवति । स्त्री । बियं । लियौ । यिः । स्त्रीः । स्त्रिया ! स्त्रीभ्यां । स्वीमिः । स्त्रियै । स्त्रीभ्यां । स्त्रीभ्यः । स्त्रियाः । स्त्रीभ्यां । स्त्रीभ्यः । सियाः। स्त्रियोः । आमीयुवोः बेति च नियमे विकल्पे च प्राप्ते सति स्त्रीति मुसंज्ञायां प्रेरुम्वादिना नुट् । स्त्रीणां । स्त्रियां । लियो। खीषु । अनड्यात् ।