________________
अञ्जताः स्त्रीलिंगाः। २३७ । इदादेरुजु । हादिभ्योऽदादिभ्यश्च परस्थ कर्तरि यथासाव्य उच् उप इत्येतावादेशै भवतः । इति शप उप् । यात् इत्यस्मादुगित्वान्डीः । “द्धोर्नुम्" "विदेः रातुर्वसुः "वा नपः" इति च वर्तमाने
२२८ शीम्बोरात् । ५।१।१२। गोरवर्णातात्परस्य शतुर्वा नुमागमो भवति शीम्बो परतः । मकार आदेशवियर्थः । उकार उच्चारणार्थः । नुगकोऽमित्यनुवर्तमाने नश्चापदांते झलीत्यनुस्वारः । “यय्यं परस्वमिति परस्वं । ततः स्वादयः । याती। यात्यो । यात्यः । हे याति । हे यात्यो । हे यांत्यः । इत्यादि । नुमभावपक्षे-याती । यात्यो । यात्यः । हे याति । हे यात्यो । हे यात्यः । इत्यादि । भू सत्तायां । धुसंज्ञायां पूर्ववल्लटः शनादेशे शपि च शिति गागयोरिति एबादेशः । पररूपं । भवदिस्येतस्मादुगिवान्डी । २३६ । शपश्यात् । ५।१। ६३ । शस्ताद गोः इयांताच परस्य शतुर्नित्यं नुम् भवति शम्बोः परतः । पूर्ववदितो निवृत्तिः । ततः स्वादयः । भवती । भवत्यौ । भवत्यः । हे भवति । इत्यादि । दिवु कीडाजयेच्छापणद्युतिगतिषु । दिव् उफारो वोदित इति विशेषणार्थः । धुत्वे तरः शत्रादेशे च सति--
१ अस्य स्थाने "शपोनादिभ्यः। १.४।१४३ । "उ . होत्यादिभ्यः। १।४।१४५ । इति सत्रं ।
२. प्रस्य स्थाने "श्यशपः ।५।१।५९ । इति सूत्र ।