________________
द्रवनियार्या
२३३ । 'ज्युगिनञ्चोः | ३ | १| ५ | उगिदंताद् ऋकारांतानकारांतांदचुत्यांताच्च मृदः स्त्रियां वतमानाद कीत्यो भवति । यणादेशः । ततः स्वादयः । कर्त्री । कयौं । कशः । हे कर्त्रि । इत्यादि उभयीशब्दवमेयं । एवं मातृप्रभृतयः । भवतु इति स्थिते उकार उगिकार्यार्थः । युगऋचोरिति ङीः । ततः स्वादयः । भवती । भवत्यौ । भवत्यः इत्यादि उभयीशब्दवत् । या प्रापणे । या इति स्थिते घुसंज्ञायां "स्थः" "परः" षोः" लडिति च प्रस्तुत्य
२३४ । सति । २/२/११६ | सति भवति वर्तमाने काले षोः परो काडित्ययं त्यो भवति । टकारः “टिटेरेः " इति विशेषसार्थः । अकार उच्चारणार्थः । "लुटो ऽवानितौ शतृशानाविति . वर्तमाने -
ܪܐ
-
२३५ । *सल्लटः | २|२| ११७ । सति काले यो लट् तस्य स्थाने तृशानावित्येतावादेशौ भवतः । शकारो मिशिन इति विशेषणार्थः । ऋकार उगिकार्यार्थः । गे यगित्यनुवर्तमाने२३६|कर्तरि शप् । २ । १ । ८१ । कर्तृवाचिनि गे परतः शक्त्यियं त्यो भवति । विकरणत्वान्मध्ये भवति । शकारः ""एचो ऽश्या" इति विशेषणार्थः । पकारो गोऽपिदिति विशेपार्थः ।
I
१। अस्य स्थाने उगिनान्ङीः । ३१ । ६ इति
२ । अस्य स्थाने "संप्रति । २ । २ । १०१ । इति सूत्रं ।
३ | अस्य स्थाने "तस्य शत्रूशांना क्वैकार्थे । २।२१ १०१ ॥ इति ।
ง
·