________________
अजंताः स्त्रीलिंगाः। २३०च्या व्याख्या भुः।१२।१०४। यौ ईकारोकारी स्त्रियमाचक्षाणौ तौ मुसंजौ भवतः । इति मुसंज्ञायां-"को" प्रोऽम्बार्थद्यचः इति प्रस्तुत्य--
२३१ मोः। ५। २।१९०। म्वतस्य प्रादेशो भवति को परतः। प्रादिति के खम् । हे लक्ष्मि ! हे लक्ष्म्यौ । हे लक्ष्भ्यः । लक्ष्मी । लक्ष्म्यौ । लक्ष्मीः । लक्ष्म्या । लक्ष्मीभ्यां । लक्ष्मीभिः । छित्सु मुसंज्ञायां लक्ष्म्यै । लक्ष्मीभ्यां । लक्ष्मीभ्यः । लक्ष्म्याः । लक्ष्मीभ्यो । लक्ष्मीभ्यः । लक्ष्म्याः । लक्ष्म्योः | प्रेरम्बादिना नुट् । लक्ष्मीणों । लक्ष्म्यां । लक्ष्म्योः । लक्ष्मीषु | एवं संत्रीप्रभृतयः | उभय टकारः स्त्रियां झ्यर्थः । उभय इति स्थितेइटिड्ढाणठण्ठ इति रित्त्वादतो की । खकारो इल्यान्द्यः इति विशेषणार्थः । टिखं । ऐरिति चानुवर्तमाने
२३२॥ड्याम् । ४।४। १५१। मोरवर्णातस्य इवातस्य भस्य खं भवति डील्ये परतः । ततः स्वादयः । उभयी। उभय्यौ। उभय्यः। हे उमयि । हे उभथ्यौ । हे उभय्यः । उभयीं । उभग्यो। उभयो । उभय्या। उभयीभ्यां । उभयांभिः। उभय्यै । उभमीभ्यां । उभीभ्यः । उभय्याः । उभयोभ्यां । उभयीभ्यः । उभय्याः । उभय्योः । उमसीनां । उभय्यां । उभय्यो। उमयीषु। कर्तृशब्दस्य भेदः । “च्याम्मृदः" स्त्रियामिति चाधिकृत्य--
-----.. -- १। अस्य स्थाने-"प्रोम्बार्धम्योः । ५। २ । १०२ । इति । २। अस्य स्थाने-यस्य वा स | ४।४। १३४ । इति ।