________________
जैनेंद्रप्रक्रियायां-- २२७ । परमोः । ५२ । ११६ । म्वतात्परस्य जितः सुपो अडागमो भवति स च टिदादिः । अटश्चेति एच्यैप् यणादेशश्च । मत्यै । मुसंशाविरहपक्षे सुसंज्ञायां मुनिशब्दवत् । मतये । मतिभ्यां । मतिभ्यः । मत्याः, मतेः । मतिभ्यां । मतिभ्यः । मत्याः, मतेः । मत्योः । मतीनां । मत्यां, मतौ। मत्योः । मतिषु । एवं शुचिचिकृतियुवतिहानिप्रभृतयः। विंशत्यादयः संख्यायामेवोपाददते संख्येयेषु च स्वलिंग स्त्रीत्वमेकरले चोपादायैव वर्तते तस्मादेकरचनांता एव । विशतिः । विशति । विंशत्या । विशत्यै, विंशतये । विशत्याः, विंशतेः । विंशत्या, विशतौ । विशतेद्वित्ववहुत्वाभिषित्सायां द्विवचनबहुवचनेऽपि भवतः । एवं पष्टिसप्तस्यशीतिनवतयोऽपि शब्दाः । त्रिशब्दस्य विशेषः ।
२२८ । त्रिचतुरः स्त्रियां तिमृचतसृ ।। १।१७। चतुरित्येतयोः स्त्रीलिंगेऽर्थे वर्तमानयोः यथासंख्य तिस चसस इत्येतावादेशौ भवतः सुपि परतः ।
२२६ । रोच्युः । ५१ । १७२ । तिस चतस इत्येतयोः ऋकारस्य रेफादेशो भवति अजादौ सुपि परतः । तिनः तिष्ठति । तिसः पश्य । तिमभिः । तिसृभ्यः । तिसम्यः । “नाम्यतिम्चतसृ" इति प्रतिषाहीत्वं न भवति । तिसृणां । तिसृषु ।। ईका रांतः स्त्रीलिंगो लक्ष्मीशब्दः लक्ष दर्शनांकनयोः । ततो "लक्षे मुट् चेति ईकारस्त्यो मुड् चागमः । ततः स्वादयः । नार्थ ईकारो त्य इति सुखं न मयति । लक्ष्मीः । लक्ष्म्यौ। लक्ष्म्यः ।