________________
A
अजंता ः स्त्रीलिंगाः ।
२२५ । यः सौ । ५ । १ । १८४ । इदमो वकारस्य वकारादेशो भवति सौ परतः । इयम् । एवमन्यत्र त्यदाद्यत्वे मत्वे अकृते टाप् । इमे । इमाः । हे इयं । हे इसे । हे इमाः । इमां । इमे । इमाः । अनया | आभ्यां । श्रभिः । अस्यै । आभ्यां । अम्यः । यस्याः । आभ्यां । श्राभ्यः । अस्याः । अनयोः । श्रसां । अस्यां । अनयोः । आसु । एतदः । एषा । एते । एताः । हे एषे । हे पते । हे एताः इत्यादि । एकस्य - एका । एक । एकाः । इत्यादि । द्विशब्दस्य द्वे द्वे । द्वाभ्याम् | द्वाभ्यां । द्वाभ्यां । द्वयोः । द्वयोः । किमः कादेशे कृते टाप् । का । के । काः । हे के । इत्यादि । प्रथमादीनां दयाशब्दवत् रूपासिद्धिः । प्रथमा । प्रश्रमे । प्रथमाः । इत्यादि । तीयस्यां तस्व दित्सु "तीयो ङितीति विकल्पेन सर्वादित्वाद् तत्रैव भेदोऽन्यत्र दयाशब्दवत् । द्वितीयस्यै, द्वितीयायै । द्वितीयस्याः, द्वितीयायाः । द्वितीयस्याः द्वितीयायाः । द्वितीयस्यां द्वितीयायां । एवं तृतीय शब्दः । इकारांतः स्त्रीलिंगो मतिशब्दः । ततः स्वादयः ॥ सुटि मुनिशब्दवत् । मतिः । मती । मतयः । हे मते । हे मती । हे मतयः । मतिं । मती । मतीः । श्रस्त्रियामिति प्रतिपेधान नाभावः । मत्या | मतिभ्यां । मतिभिः । "वी बाख्यौ मुः" । वेति च प्रस्तुत्य -
,
२२६ । ङिति च । ११२ । १०८ । खोर्थः प्रः स्याख्यः इयुवोध स्थानिनौ यो स्वौ स्वयाख्यौ तेषां सुसंज्ञा वा भवति डिति प्रस्तः | "सोति च प्रस्तुत्य --
"
५६