________________
सवृत्ते सामान्यसः ।
१४७
दधिपय इत्येवमादिः कृतद्वंद्वो नैकवद्भवति ॥ पूर्ववच्छेषं । दधिपयसी । दीक्षातपसी । श्रद्यवसाने ।
इति इंदः ।
सुबन्तसमुदाये ऽपि सविधिर्यथा - त्रिकाल गोचरानंत पर्यायोपचितजीवाजीवादिद्रव्यतत्वाधिगमसमर्थविज्ञान विशेष समर्थः । श्रयः काला गोचरा येषां ते त्रिकाल गोचराः । इति त्रिपदो बसः । न विद्यतेऽतो येषां ते अनंताः । इत्येषोऽपि यसः । अनंताश्च ते पर्यायाश्व ते अनंतपर्यायाः । इति विशेषपयसः । त्रिकालमोचराध ते अनंतपर्यायाश्च ते त्रिकाल । चरानंत पर्यायाः । इत्येषोSपि यसः । त्रिकालमोचरानंतपर्यायैरुपचितानि त्रिकालगोचरातपर्यायोपचितानि । इति साधनं कृतेति षसः । जीव दिर्येषां तानि जीवादीनि । इति चसः । तानि च तानि द्रव्याणि च तानि जीवादिद्रव्याणि । इति यसः । त्रिकाल गोचरानंत्तपर्यायपचितानि च तानि जीवादिद्रव्याणि च तानि त्रिकालगोचरानंतपर्यायोपचितजीवादिद्रव्याणि । इति यसः । त्रिकालगोचरानंतपर्यायोपचितजीवादिद्रव्याणां तत्त्वं त्रिकालगोचरानंत पर्यायोपचितजीवादिद्रव्यतत्त्वं । इति षसः । त्रिकाल गोचरानंत पर्यायोंपचितजीवादिद्रव्यतस्वस्य धिगमः त्रिकालगोचरानंत पर्यायोपचितजीवादिद्रव्यत्तत्वाधिगमः । इति तासः । त्रिकाल गोचरानंतपर्यायोपचित्तजीवादिद्रव्यतत्त्वाधिगमस्य समर्थः । त्रिकाल गोचरानंतपर्यायोपचितजीवादिद्रव्यत स्वाधिगमसमर्थः । इत्येषोऽपि तासः । विज्ञानमेव विशेषः विज्ञानविशेषः । इति यसः । त्रिकालंगोच