________________
१४६
जैनेंद्रप्रक्रियामां
.
शंखपरहं । भेरिमृदंग ॥ कुंड च बदरं चेति विगृल----
४२३ । अप्राणिजातः । १।४।६४ । प्राणिवर्जितद्वन्यजातिवाचिनां द्वंद्वो एकवद्भवति । पूर्ववदन्यत् । कुंडवदरं । धानाशाकुलि ।। बदराणि च आमलकानि चेति विगृह्य----
४६४ । फलसेनांगक्षुद्रजीवं बहाशं ११४६ बहवोऽर्था अभिधेया येषां ते बहाः। यही अंशा यस्य सः । फलांशः सेनांगांश: क्षुद्रजीवश्च बहोशो द्वंद्व एकवद्भवति । पूर्ववदन्यत् । यदरामलकं । एवं अश्वाश्च रथाश्च अश्वरयं । यूकाश्च रिक्षाश्च यूकारितं ।। प्लक्षाश्च न्यग्रोधाश्चेति विग्रम-
४६५ । वा तरुमृगतृणधान्यपचि । ११०। तरुमृगतृणधान्यपक्षिवाचिनो ये बहाशाः तेषां बहाशानां द्वंद्व एकवद्भवति वा । प्लान्यग्रोधं । प्लक्षन्यग्रोधाः | धवखदिरं । धवखदिराः । एवं रुरुपषतं । रुरुपृषताः । कुशकाशं । कुशकाशाः । ब्रीहियवं । ब्रीहियवाः । हंसचक्रवाकं । हंसचक्रवाकाः । बहाशमिति किं ? प्लक्षन्यग्रोधौ ॥ दधि च पयश्चति विगृल---
४६६ । न दधिपयादिः । १ । ४ । १०३ ।
.
-
-
१ अस्य स्थान नास्ति सूत्र पर- या तरुमृगेत्यादिसूत्रे वेति व्यवस्थितविभाषातः कार्यासद्धिः।२। अस्य स्थाने या तरुमृगतृ णधान्यव्यजनपश्वश्ववडवपूर्षापराधरोत्तरपक्षिणः । १।४।८८। इति सूत्र । ३ । अत्र मादीनीति पाठशे महावृसौ ।