________________
सवृत्ते द्वंद्वः । श्वार्थाः । तत्र क्रमयैौगपद्याभ्यामनियतानामर्थानामेकस्मिन् अध्यारोपः समुच्चयः । गामश्चं पुरुषं पशुमहरहर्नयमानो वैवश्वतो न तृप्यति मद्येनेव दुर्मदीति । प्रधानामवानविवक्षायामन्वाचयः भो पटो भिक्षामर यदि पश्यासे गां नयेति यथा । तयोश्धांतरेण प्रयोगादसामर्थ्याच्च वृत्तिर्नास्तीति । इतरेतरयोगे द्वन्द्वः । सुबु | द्वंद्वे विवेकमिति वर्तमाने
४५८ । अस्पान्तरं । १ । ३ । ११४ । द्वंद्वे से अल्पाक्षरं पदमेकं पूर्व प्रयोक्तव्यं । इति प्लक्षशब्दस्य पूर्वनिपातः ।
1
--
१४५
४५६ | शं वयलिंगं । १ । ४ । ११६ | द्वेऽबयवप्रधानलक्षणे धोरिव लिंगं भवति । इति पुलिंगं । द्वयर्थत्वाद् द्विवचनं । प्लक्षन्यप्रोधौ । एवं बहुत्वविवक्षायां बहुवचनं । धवखदिरपलाशाः । खमाहारविवक्षायां पाणी च पादौ चेति विगृ
४६० । 'प्राणियगद्वंद्व एकवत्तुल्यं । १४६० | प्रास्यंगानां तूर्यांगानां च तुल्यानां द्वंद्व एकवद् भवति ।
४६१ । द्वे घिस्वेकं । १ । ३ । ११२ । द्वंद्वे से घिसंज्ञ सुसंज्ञं चैकं प्रयोक्तव्यं । इति पाणिशब्दस्य पूर्वप्रयोगः ।
४६२ । सनप् । १ । ४ । १०६ । स एकवद्भावो नपुंसकलिंगो भवति । इति नपुंसकलिंगं । पाणिपादं । एवं दंतोष्ठ |
१। अन्य स्थान प्राणित्र्यसेनांगानां द्वंद्व एकवत् १८४७८ इति । २ । अस्य स्थाने द्वंद्वे खु । १ । ३ । ९८ । इति सूत्रं ।
.
१०