________________
११८
जैनेंद्रप्रक्रियायांरानंतपर्यायोपचितजीवादिद्रव्यतत्त्वाधिगमसमर्भः विज्ञानविशेष यस्य स भयति त्रिकालगोचरावंतपर्यायोपचितजीवादिद्रव्यतावाधिममसमर्थविज्ञानविशेषः । इति बसः । कोऽसौ श्रीवर्द्धमानः । एवं भव्यजनक्रमलाकरावबोधनकरनयकररयाद्वाददिनकरप्रभाषहतमिथ्यावादांधकारः। भव्याश्च त जमाश्च ते भव्यजनाः । इति यसः ] कमलानां आकराः कमलाकराः । इति तासः । भव्यजनाश्च ते कमलाकराश्च ते भव्यजनकमलाफराः । इति यसः । भव्यजनकमलाकराणां अवयोधनं भव्यजनकमलाकरावबोधन । इति तासः । भन्यजनक्रमलाकरावबोधनं कुर्वतीत्येवं शीलाः भव्यजनकमलाकरावबोधनकराः । इति वागमिदिति षसः । नयाश्च ते फराश्च ते नयकराः। इति यसः । भव्यजनकमलाकरावबोधनकरा नयकराः यस्य स भव्यजनकमलाकरावबोधनकरनयकरः । इति बसः । दिन करोतीत्येवं शीलः दिनकरः । इति याक्सः । स्याद्वादश्च स दिनकरश्च स स्याद्वाददिनकरः । इलि यसः । भव्यजनक्रमलाकरावबोधनकरनयकरश्चासौ स्याद्वाददिनकरश्च भव्य जनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरः । इत्यपि यसः | भव्यजनकमलाकरावबोधनकरनयकरस्याद्वाद दिनकरस्य प्रभा भव्य नमकमलाकरावबोधनकर नयकरस्याद्वाददिनकरप्रमा: । इति तासः । मिथ्यावाद पांधकारः मिथ्यावादांधकारः । इति यसः । भब्यजनकमलाकरावबोधनकरनयकरस्यावादविनकरप्रभया प्रतः। भव्यजनकमलाकरावबोधनकरनमकरस्याद्वादीदनकरप्रभातहतः । इति साधनं कृतेति षसः। भव्य