________________
स्वरसंधिः ।
५ भाकालो प्रदीपः।१।११ एकमात्रकारोऽच. म इति संज्ञो भवति । द्विमात्रकालोऽच् दी इति संशो भवति । त्रिमात्रकालोऽच् ॥ इति संज्ञो भवति । तथाह---
एकमात्रः प्रसंशः स्याद् द्विमानो दीरितीरितः । त्रिमावस्तु प इत्युक्तो हल्सई त्वर्द्धमात्रिकं ।। वगैप्यायो द्वितीयश्च शषसा अप्योषकाः । तृतीयतुर्यवर्णाः म्युर्महाप्राणा संयुप्ताः ।।
इति मलाहारानप्रवेशः समाः ॥ १॥
सधेनाम्नः समासस्य हृद्विधर्मिकृतारपि।
समासादसंझप्य प्रक्रियामवतारये ॥१॥ तत्र प्रथम तायत्संधिमनुवर्णायष्यामः । तद्यथा-क: संधिःपूर्वोत्तरवर्णानां परस्परमव्यवधानेन संधानं संधिरविराम इत्यर्थः । दधि अशान । शमी अत्र । मधु अपनय । वधू आननं । पितृ अर्थः । लू आकृतिः इत्येवं व्यवस्थिते बुद्ध्या कार्यार्थमिकारादीन् अपकृप्य संधावित्यधिकृत्य
६। अचीको यण । ४ । ३ । इक यणादेशो भवति अचि परतः । इत्यनियमेन यणप्राप्ते
७। 'स्वासनः ।१।१। इहास्वासनस्वासमप्रसंगे स्मानार्थगुणप्रमाणैर्यथास्यमासन्न एव विधिर्भवति | इति ताल
। अस्य स्थाने महावृत्तौ स्थानतरतमः १।१ । ४६ । इति पाणनीयवासूत्रमुपलभ्यते ।