________________
-
प्रत्याहारानुप्रवेशः। किं पुनः स्वं नाम---
। साक्रिय । ११ । गाए ना म्यान क्रिया च येन वर्णेन समानं भवति स तेन तुल्यस्थान क्रियस्वात्स्वसंज्ञो भवति । किं पुनः स्थान-वर्णनामुत्पत्तेरधिकरणमा बिभ्राणः शरीरावयवः स्थानं । तदष्टधा । तद्यथा-कंठतास्वोष्ठमूद्धदंतोरोजिह्वामूलनासिफमिति । आह च--
अष्टौ स्थानानि वर्णानामुर: कंठः शिरस्तथा । जिह्वामूलं च दंताश्च नासिकोष्ठौ च तालु च ॥
का वा क्रिया-तेषामेव वर्णानामुत्पत्चावात्मनः प्रयत्नविशेषपूर्वकः परिस्पंदरूपः कंठादीना प्रवृत्तिविशेषः क्रिया । सा चतुर्धा--स्पृष्टता, ईषत्स्पृष्टता, विकृतता, ईषद्विवृतता चेति । कम्य पुनः किं स्थानं का वा क्रिया-अकुह विसर्जनीयजिह्वामूलीयाः कंट्याः । कुर्जिहामूली । हविसर्जनीयौ उरस्या । जिलामूलीयो जिह्वयः । सर्वमुखस्थानमवर्णमित्येके । ६ ए ए चु यशास्तालव्याः । ए ऐ कंठतालव्यावित्येक । इ ओ औ पूपमामीया ओष्ठयाः । ओ औ कंठ्यौष्ठयावित्येके । ऋटुरषा मूर्धन्याः । रेफो दंतमूल इत्येके । लुतुलसा दंत्याः । वो दंत्योष्ठयः । सक्व
स्थानमित्येके । नासिक्योऽनुस्वारः । कंठयनासिक्य इत्येके । तथा . स्पृष्टं करण ककारादिमकारांलानां पंच पंच भूत्वा पंचवर्गसंज्ञानां । - ईषत्स्पृष्टं यरलवानामंतःस्थसंज्ञकानां । विवृतमचा । ए ओ विकृत: तरौं । ताभ्यामै औ । ताभ्यामवर्णः ! ईषद्विवृतं शपसहानामूम- संज्ञकानां । संवृतं नामकरणं पंचममवर्णस्येत्येके । तथा--
hm
-