________________
४०
जैनेंद्रप्रक्रियायां
I
वा भवति । यदा स्त्रिसंज्ञा तदा जसः शीभावः । प्रथमे प्रथमाः । चरमे चरमाः । द्वितये द्वितयाः । अल्पे अल्पाः । श्रर्द्ध अद्धीः । कतिपये कतिपयाः नेमे नेमाः । नेमशब्दस्य सर्वादित्वादन्यत्र सर्वशब्दवत् । तीयत्यांतस्य चेङसिटिषु विशेषोऽन्यत्र धर्मशब्दवत् ।
१५७ | 'तीयो ङिति । १ । १ । ४३ । तत्यिांतः शब्दो चिति कायें कर्तव्ये स्त्रि संजो वा भवति । इति विकल्पेन स्मायादिः । द्वितीयस्मै द्वितीयाय । द्वितीयस्मात् द्वितीयात् । द्वितीयस्मिन् द्वितीये । एवं तृतीयशब्दः इति । आकारांतः क्षीरपाशब्दस्त्रिलिंगस्तव पुलिंगो नीयते । पा पाने । पाइत्येषा प्रकृतिः पानार्थे वर्तते । इत्युक्तार्थत्वात् पानशब्दस्य निवृत्तिः । पा इति स्थिते । तस्या:
१५८ । भूवादयो धुः । १ । २ । १ । भू इत्येवमादीनां चुरादिपतानां पाठतोऽर्थतश्च परिरच्छिन्नानां धुसंज्ञा भवति । संज्ञायां सत्यां क्षीरमित्युपपदं । ततः कर्मणीत्यम् । क्षीरं पिबति इति विग्रहे- त्यः पर इति धोरिति कर्मणीति क्वचिदिति चानुवर्तमाने --
Į
१६६ । क्विप् । २ । २ । ७४ । कर्मणि वाचि षोः क्वचित् क्विचित्ययं त्यः परो भवति । स च -
5
१६० | कृत् कर्तरयतिः । २ । ४ । ४७ | झिवर्जितः
१। अस्य स्थाने तीयस्य ङिति । १ । १ । ४४ । इति सूत्रं । २ । अस्य स्थाने "परतात्मनां इति पाठः । (क) पुस्तके वर्त ते । ३ । अस्य स्थाने कर्तरि कृत्। २ । ४ । ५२ । इति सूत्रं ।