________________
१०६
जैनप्रक्रियायांपूर्ववत् । युवयोः । आवयोः । सुपि दकारस्यात्वं । युष्मासु भस्मासु । यदा पुनरेतौ युष्मदस्मदौ वाक्यावयवौ तद्वाक्य। वयवात् पदात् परौ भवतस्तदाऽनयोरबिपतास्थयोर्भेदः । “वाक्यस्य पदादपादादाविति च प्रस्तुत्य -- ___३५२ । युष्मदस्मदोऽधिपतास्थस्य वाम्नौ १५॥३॥ २४ । वाक्यस्यावयवयोस्तद्वाक्याश्यबात परयारेपादादौ वर्तमानयोयुष्मदस्मदोबिप्तासु स्थितयोः बान्नी इत्येतावादेशौ भवतः । बहुवैकत्वयोरादेशांतरवचनादिह द्वित्वे संप्रत्ययः । युवाभ्यां युवां युवयोरित्येषां अबिप्ताद्विवचनांतानां वामित्येवमादेशो भवति। आवाभ्याम्, आवाम्, श्रावयोरित्येषां च नावित्ययमादेशो भवति । ज्ञानं वां दीयते । ज्ञानं नौ दीयते । धर्मों वां रक्षतु । धर्मो नौ रक्षतु । शीलं वां स्वं । शीलं नौ स्वं ।
३५३। यहोर्वसनस् । ५।३१२५ । वाक्यस्यावयवयोस्तद्वाक्यावयवाद् पदात् परयोरपादादौ वर्तमानयोर्युष्मदस्मदोः अविप्तावहुवचनान्तयोवस् नस् इत्येतावादेशौ भक्तः । दानं को दीयते । दानं नो दीयते । देवो वो रक्षतु । देवो नो रक्षतु। ज्ञानं वः स्वं । ज्ञानं नः स्वं ।
३५४ । एकस्य तेमे । ५। ३ । २६ । वाक्यस्यावयवयोस्तद्वाक्यावयवात् पदापरयोपादादौ वर्तमानयोर्युष्मद
१। अस्य स्थाने "वांनावा" इति पाठो महालौ । २। अत्र "वमनसौ" इति पाठः।
--..... .
.
.. --
---