________________
जैनेंद्रमा क्रियायां-
3
१४८ । नेदमदसोऽकः । ५ । १३६ । इदमदसित्येताव्याककाराभ्यां परस्य भिसो न ऐस भवति । भिस ऐस्भावाभावामीत्वं च ।
कलोरमै
भावः षत्वं च । अमुष्मै । अमूभ्यां । श्रमीभ्यः । अमुष्मात् । श्रमुभ्यां । अमीभ्यः । अमुष्य । ओसि एत्वे अयादेशे च कृते उत्वं मत्वं च, अमुयोः । अमीषां । अमुस्मिन् । अमुयोः । अमीषु । इदम् शब्दस्य तु भेदः । इदमिति स्थिते पूर्वयद् स्वादिविधिः । सौ१४६ । इदमो मः | ५ | १ | १८३ | इदमः सौ सुपि परतो मकारादेशो भवति । श्रत्वापवादः ।
नाम
१५० | पुंसीदोऽय् । ५ । १ । १८६ | पुंसि वर्तमानस्य इदम इदुरूपस्य श्रय् इत्ययमादेशो भवति । टा यत्वापवादः । हल्यादिना सोः खं । अयं । त्यदाद्यत्वमन्यत्र ।
I
१५१ । दः । ५ । १ । १८४ । इदमो दकारस्य मकारादेशी भवति सुपि परतः । इमौ । इमे । संबोधनेप्येवं । इमं । इमौ । इमान् । दायां-
..3
१५२ | टौस्यनोsa | ५ | १ | १८७ | इदमः ककारवर्जितस्य इद्रूपस्य अन इत्ययमादेशो भवति टा ओसि खुपि परतः । अनेन । १५३ | हलि खं । ५ । १ । १८७ । इदम इद्रूपस्य हलादौ सुपि परतः खं भवति । ततो दीत्वं । आभ्यां । मिसि पूर्ववद् ऐम्
३८
१ । अस्य स्थाने - इदमवसोः सकोः १५१ । ९ । इति । २ । अस्य स्थाने – अनाध्यकः | ५ | १ | १७० । इति सूत्रं ।