________________
जैनेंद्रप्रक्रियायांशंकुलया कृतः खंडवानिति विगृह्य. ४३२ । भा तस्कृतयार्थेनोनैः।१।३ । २८ । मांत मांतार्थकृतार्थया गुणोक्त्या अर्थशब्देन अन्नवाचिमिश्च सह पसो वा भवति । गुणोक्तन्मितोरुः । शंकुलाखंडः । वृनौ कृतशब्दार्थो ऽतर्भूत इति न कृतशब्दः प्रयुज्यते । एवं गिरिकाणः । क्षारशुक्ला । पदपटुः । धान्यार्थः । माषोनः । माषवि. कल: ।। आत्मन् कृत । छात्र लून इसि स्थिते- आत्मन्छाशब्दाभ्यां टा। कृतलूनशब्दाभ्यां मुः। श्रात्मना कृतं । दात्रेण लूनं | इति विगृह्य
४३३ । साधनं कृता बहुलं ।१।३।३०। साधनं कारक क्रियानिर्वतके तद्वाचि मांत पूर्वपदं कृतेन सह षसो भवति बहुलं। शेष पूर्ववत् | नो मुदते खमिति नख । आत्मकृत। दानसूनं । एवं परकृतं । परशुछिन्न ।। रथाय दारुः । कुंडलाय हिरण्यं । इति विगृझ
४३४ । अप्पकातितदर्थार्थादिभिः।११३१३१॥ प्रकृतिः परिणामि द्रव्यं । तत्राचिना सुचतेनोत्तरपदेन अर्थाद विकृत्तिवाचिपूर्वपदं अबतं. तदर्थशब्देन तदादिभिश्चान्यैः सह पंसी भवति । अन्यत् पूर्ववद् । रथदारुः । कुंडलहिरण्यं । एवं पित्रे इदं पित्रथै। देवाय वलिः देववलिः। प्रजाभ्यो हितं प्रजाहितं । इत्यादि ।। वृकात् भीः | चौरेभ्यो भयमिति विगृह्य----
१ अस्य श्यामे-भा गुरोक्न्यानोमः ।१।३।२७। इति सूच। २ । अम् तदर्थवालिाहतसुखरक्षितः । १।३।३१। इति सूत्र।
-
-
-.
-.-
-..
.