________________
चेति विग्रहः । ३।३३ पूरव्य
सवृने रसः। ४४२ । ये कडारादय:।१।३ । १२६ । यसे कडारादयः पूर्व वा प्रयोक्तव्याः । इति विकल्पेन पर्वनिपातः । माहारजैमिनि: । मिविहारः ॥ पूर्वपदार्थप्रधानो यथाक्षत्रियश्च स भीरुश्च स इति विगृष...
४४३ । कुत्स्योऽपापा कैः।१।३।४५ । पापाणकवर्जितैः सुबतैः अर्थात् कुत्स्यनैः सह कुत्स्यबाचि सुबतं यसो भवति षसश्च एकाश्रये । पूर्ववदन्यत् । क्षत्रियभीरुः । भिक्षुविटः । वैयाकरणखसूचीत्यादि ॥ विशेष्यत्वात् क्षत्रियादेरत्र प्राधान्यं । मयूरश्च स व्यंसकश्चेति विगृहे
.४४४ । मयूरव्यंसकादयश्च । १।३। ६३ । मयूरव्यंसक इत्यवं प्रभृतयः कृतवृत्तिपूर्वनिपाता निपात्यंते । मयूरच्यसकः । एवं धातृभ्यसकः । इत्यादि ।। इति यसः ।
अप रसः। रसस्त्रिविषः । द्वाद्विषयः, धुपरः, समाहारार्थश्चेति । तत्र द्विषये यथा-पंचन् कपाल इति स्थिते उभयत्रापि सुप् । पंचम कपालेषु संस्कृतमिति विगृह्य- संस्कृतेऽर्थे हृदुत्पत्स्यते तदुत्प पागेव
४४५ । स्थि: समाहारे घरवाऽखी। शश४४ । स्थिसंज्ञावाचि सुबतं सुबतेन सह षसो भवति यश्च. एकाश्रये
१ अस्य स्थाने-ये कडारा: 131३।१०४। इति सूत्रं । . २१ अस्य स्थानेकुरस्यं कुसनः । १ ।३ ४८ । पापाणके
कुरस्पैः ।१।३ । ४९ । इति सूत्रद्वयं ।। ३१ अस्य स्थाने विकसंख्य स्खौ।१।३ । ४५ । संख्यादी
रश्च! ११३।१७। इति सूत्रद्वयं ।