________________
१३८
जैनेंद्रपक्रियायां-
अगी: । अनश्वः ॥ इति सामान्यः ॥ अथ यसः ।
यसो द्विप्रकारः । उत्तरपदार्थप्रधानः पूर्वपदार्थमघानश्चेति । तत्रोचरपदार्थप्रधानो यथा- पूर्व स्नातः पश्चादनुलिप्तः । इति विगृध४४० । पूर्वकालैकसर्वजरत्पुराणनवकेवलं यश्चेकाश्रये | १ | ३ | ४२ । पूर्वः कालो यस्य स पूर्वकालः । द्वाचि एक सर्व जरत् पुराण नब केवल इत्येतानि च सुतानि सुबतैः सह यः संज्ञः सो भवति पसरच एकाश्रये समानाधिकरणे । पूर्ववदन्यत् । स्नातानुलिप्तः । एवं पूर्व कूष्टः पश्चात्नधिकृतः । एकश्च स पुरुषश्च स एकपुरुषः । सर्वे च ते देवाश्च ते सर्वदेवाः । जरती च सा गौश्च सा जरद्गधी । पुराणश्च स पुरुषश्च स पुराणपुरुषः । नवं च तत् अन्नं च नवानं । केवलं च तत् ज्ञानं च केवलज्ञानं । यसंज्ञायां पुर्व
जातीय देशीय इति पुंवद्भावः । पसंज्ञायां च र्षेऽगुलेरित्यधिकृत्य गोरद्धृदुपीति टः सिद्धः । नीलं च तत् उत्पलं चेति विगृव
३४१ । विशेषणं विशेष्येणेति । १ । ३ । ४८ । अनेकप्रकाराधारतया प्रतीतं वस्तु विशेष्यं । प्रकारांतरेभ्यो व्यावृत्यैकत्र प्रकारे व्यवस्थापनप्रवणं विशेषणं । विशेषणवाचि सुतं विशेष्यवाचिना सुबतेन सह यसो भवति पसश्च एकाश्रये । पूर्वमिवान्यत् । मीलोत्पलं । एवं कृभ्यातिलः । कृष्णकम्बलः । इत्यादि । कडारश्च स जैमिनिश्च स इति विगृहे-यसे सति निरथं पूर्वनिपाते प्राप्ते
:
-