________________
४२
जैनेंद्रप्रक्रियायां-
वजादौ । मस्येत्यनो खमंबस्फादित्यधिकृत्य
t
१६६ । आतो नापः । ४ । ४ । १३८ । भसंज्ञकस्याकारांतस्य खं भवति आपं वर्जयित्वा । कः पुनर्भ:
१६७ । यचि भः । १ ।२ । १२० । यकारादावजादौ च धवर्जिते स्वादौ परतः पूर्वं भसंज्ञं भवति । इति भसंज्ञायां क्षीरपः, क्षीरपा । हलादावविशेषः । क्षीरपाभ्यां क्षीरपाभिः । क्षीरपे, क्षीरपाभ्यां क्षीरपाभ्यः । क्षीरपः क्षीरपाभ्यां क्षीरपाभ्यः क्षीरपः, क्षीरपोः, क्षीरपां । क्षीरपि, क्षीरपोः, क्षीरपासु । स्त्रियामप्येवं रूपं । तथा सोमपादयः । इकारांतः पुलिंगो सुनिशब्दः । मुनि इति स्थिते स्वादयः । सोरित्यविसर्जनीयौ | मुनिः । औकारयोः ।
4
१६८ | "सुटीदुतः प्राक्स्वं | ४ | ३ | १०६ | प्राचः पूर्वस्येकारस्योकारस्य च स्वं दीर्भवति अजादौ सुटि परतः । द्वयोरेकः । इति दीत्वं । मुनी । जासे । प्रस्यैषु काचित्यधिकृत्य
१६६ ] असि | ५ | २ | ११६ । प्रांतस्य गोरे भवति जसि परतः । मुनयः । संबोधने कौ ।
१७० । प्रस्यैप् कौ । ५ । २ । ११५ | प्रांतस्य गोरेन् भवति कौ परतः । " च्योः खं वल्काविति” “हल्य्यान्भ्यः सुसिप्त्यनच्” इति प्रस्तुत्य
१ । अस्य स्थाने "आतो धोः" इति सूत्रं । २ । अत्र प्रकियामस्तावत् स्थानिसूत्राणि तु " सृष्टि पूर्वस्वं । ४ । ३ । ८९ । नेव्यात्। ४ । ३ । ९२ । यो जसि च । ४ । ३ । ९३ ।" इति महावृत्तौ