________________
२६
श्री पूज्यपादाय नमः
दुस
सनातनजैन ग्रंथमाला 1.
'પ प्राचार्यवर्य श्रीगुणनंदिविरचिता
'जैनेंद्र प्रक्रिया |
S
सर्वाय नमस्तस्मै वीतशाय शांतये ।
येन भव्यात्मनश्वतस्तमस्तोमश्चिकित्सितः ॥ १ ॥
८०५ क
७३
श्रथ प्रत्याहारक्रमो ऽनुवयते---
:
अ इ उ य् । ऋक् । ए ओ ङ् । ऐ औ च् । हव
बर लग्। ञ म ङ ण न म् । झ भ ञ् । घ ढ ध घ् । ज थ ग ड द ए । ख फ छ ठ थ च ट ल व् क प यूषसः क प र् । ल् । इति प्रत्याहा
--
रसूत्राथि' । उक्तं चस्युस्त्रयोदशसूत्राणि तावंत धानुबंधकाः ।
षट् चत्वारिंशतो वर्णाः प्रत्याहारस्य संग्रहे ॥ इति सर्वे वर्णाः अलित्युच्यते । तत्कथं
१। महावृत्तिपचयस्त्वादिषु पाणिनीयप्रत्याहारसूत्रक प्रत्याहा सूत्राणि वर्तते ।