________________
स्वरसंधिः ।
न पूर्ववत् त्र्यंबकः इत्यादिः ॥ ने अनं । लो अनं । रै श्री । नौ श्री इति स्थिते अत्रीको यणित्यतः अचीति वर्तते
JALJ
१० | 'एचोऽयवायाव् | ४ | ३ | एचः स्थाने अि परतः अय् अव् आय् यात् इत्येते आदेशाः भवति ।
११ | यथासंख्यं समाः । १ । २ । यदा उद्देशिनो ऽनुद्देोशनश्च समा भवंति तत्र संख्यामनुक्रम्य परिपाद्या भवति । इति प्रथम संख्यस्य एकारस्य स्थाने प्रथमसंख्यो अय् भवति । एवं सर्वत्र | ओकारस्य व् | ऐकारस्य श्रय् / औकारस्य आव् इति कृते --- नयनं, लवनं, रायौ, नावौ । एच इति किं । त्वमत्र । अचीति किं गोकुलं ।
|
१२ । 'गव्यूतिरध्यमाने । ४ | ३ | गोशब्दस्य एचो अवादेशो निपात्यते अध्वपरिमाणे ऽर्थे । गवां यूतिः गव्यूतिः । यध्वपरिमाण इति किं ? गोयूतिः ॥ देव इंद्रः । माला इयं । श्र इहि । गंध उदकं । बाला ऊढ़ा । श्रर्द्ध ऋचः । श्र ऋकारः । महा ऋषिः । परम ऋषिः । तव लृकारः इति स्थिते - अचीत्यनुवर्तमाने
१३ । आदें । ४ । ३ । अवर्णादचि परतः एप् भवति । क एप् ।
१४ । अदेङेप् | १ । १ । अकार एकार ओकारश्व -
Ab
१ । अस्य स्थाने महावृत्तौ पच्चो ऽयवायावः । ४ । ३ । ६६ । इति सूत्र वर्तते । २ अस्य स्थाने महावृत्तौ - 'गोतावध्यपरिमाणे इति वाकिमुपलभ्यते ।