Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 8
________________ जैनेंद्रपक्रियायां - त्येकमेप इति संज्ञो भवति । कस्येविति शंकायां - । । १५ । द्वयोरेकः । ४ । ३ । द्वयोः पूर्वपरयोः स्थाने एक एव भवति । तदौडः पर इत्यत्र परग्रहणस्य पूर्वापेक्षत्वात्परत्य स्वासन्न एव विधिर्भवति । I u १६ । रंतोऽणुः । १ । १ । उः स्थाने अण शिष्यमाण एक रपरो भवति । 'शरो द्वे' इत्यधिकृत्य - १७ । 'अवो होऽचः । ५ । ४ । अचः परौ यौ रेफहकारी ताभ्यां परस्य रेफहकाराद्वर्जितस्य वर्णस्य द्वे रूपे वा भवतः । न स्फे ऽचीत्यनुवर्तमाने - १८ | 'शरः । ५ । ४ । शरोऽचि परे द्वे रूपे न भवतः । ऋवर्णलुवर्णयेोरेकत्वप्रतिज्ञानात् लृकारे शिष्यमाणस्य रेफस्य १६ । डादीनां । ५ । ३ । ऋफिडादीनां ढकारस्य रेफस्य च लत्वं भवति । इति लकारः । देवेंद्रः । मालेयं । एहि । गंधोदकं | बालोदा । श्रर्धर्चः, अर्द्धर्चः । अर्कारः, अकीरः । परमर्षिः । महर्षिः | तबल्कारः । इति सिद्धं ॥ तव एषः । महा ऐसवः । दिव्या औषधिः । परम औपगवः इति व्यय १। अस्य स्थाने अचा रहा है | ५ | ४ | १२६ इति सूत्रम स्ति । २ । अस्य स्थाने 'शरोडाच द्वित्वं न इति वार्तिकमेवास्ति । ३ अस्य स्थाने नास्ति किमपि सूत्रं परं विभाषाथि । ४ । ३ । ३९ । इति स्थितेन "डलयोः समानविषयत्वं स्मयंत" इति वार्तिकेन कार्य कृतं एवं च "र " इति प्रत्याहारं रताणुरित्यस्मिन् सूत्रे प्रति लत्वं कृतं

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 160