Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 29
________________ अर्जताः पुंलिंगाः। १०६ । शसि । ४।३। शसि परतः प्राचोऽकः स्वं दीभवति द्वयोरेकः । इति दीत्वे कृते-- १०७ सि । ४।३। शसो नकारादेशो भवति पुसि पुंलिंगे गम्यमाने । १०८ पोनो णोऽभिन्ने। काररेफाभ्यां परस्य नकारस्य रणत्वं भवत्यभिन्ने । इति णत्वं प्राप्तं । नांतरोयननोदेशे इति चाधिकृत्य १०६ । शुभ्नाद्यतेषु । २४ । क्षुभ्नादीनां पदस्यांत्ये च वर्तमानस्य नकारस्य णत्वं न भवति । इति निषिद्धं । धर्मम् । घौं । धर्मान् । पश्येत्यादि कियासंबंधः । धर्म इति त्रिः स्थिते-संज्ञो भा वेरित्यनुवर्तमाने ११० कर्तृकरणे ।शा कर्तरि करणे च कारके वर्तमानात् झ्याम्मृदः परा भा विभक्ती भवति । कः फर्ता । किं वा करणं १११। स्वतंत्रः कर्ता ।२। इतरेषां फारकाणां साध्यसिद्धि प्रति प्रवर्तमानानां स्वातंत्र्यण प्राधान्येन यत् कारक विवक्षितं तत् कर्तृसंज्ञं भवति । ११२ । साधकतमं करणारा सिद्धेषु कारकेषु सरस्वपि साध्यायाः क्रियायाः साधकत्वं प्रकर्षण यद्विवक्षितं तत् कारक १। अस्य स्थान-नश्च पुंसि । ४ । ३ । ९१ । इति । २ ! यस्य स्थामे षो नो ः समाने । ५४। ८५ । इति । ३ | अस्य स्थाने झुझ्नादिषु । ५। ४ । ११७ । अंतस्य । ५। ४ । १९५। इति । ४। पस्मिन् भेति पदमधिकं महावृत्ती।

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160