Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 130
________________ १३० जैनेंद्रप्रक्रियायांमुपेत्यधिकृत्य स इति संज्ञा क्रियते । पदाश्रयं कार्यमिदमित्युएस्थितमिदं परिभाषासूत्रं । HP समर्थ सदविधिः ! १।३।१ । पदयोः पदानां वा यो विधिविधीयते स समर्थानामेव यथा स्यादिति सति सामर्थे द्विघा वाक्यपरिसमाप्तिर्लक्ष्यते लोकवत् । प्रत्येकं, समुदाये च । तत्र प्रत्येक तावत् देवदत्तगुरुदत्तजिनदत्ताः परिपाप्यतामित्युक्ते प्रत्येक परिधानक्रिया परिसमाप्यते न समुदाये । गर्गाः शतं दख्यताम् इति राजानो हिरण्यानो भवंति समुदायेन दण्डयंति न प्रत्येकं । तथा शास्त्रेऽपि क्वचित् प्रत्येकं परिसमाप्यते । यथा आदेंग' इत्याकारादिषु ऐप्संज्ञा न समुदाये । तथा सग्रंज्ञा समुदाये न प्रत्येकमिति समुदायस्य संज्ञायां सत्या-ह इत्यधिकृत्य ४१४ । झिा सुप्च्यूद्धयर्द्धयर्थाभावातीत्यसंप्रतिशब्दाख्यातिपश्चाद्यधायुगपत्संपत्साकल्यांस। १। ३ । ५ । सुविति सुबर्थोऽधिकरणादिः । न्युद्धिः द्धरमावः । ऋद्धिः विभूतेराधिक्यं । अर्थाभावः अमिणो ऽसत्व । अतीतिरतीतत्वं । असप्रति उपभोगादेवर्तमानकालप्रतिषेधः । शब्दस्य ख्या- ' तिः प्रथा । पश्चात् पाश्चात्त्यः । यथार्थाः योग्यतासादृश्यवीप्सोचरपदार्थानत्तिवृत्तयः । युगपद् युगपदर्थः । संपत् अन्यूनतं । साकल्यमनविशेषः । अन्तोऽभ्यासोऽवसानं च । एतेष्वर्थे १ । अस्य स्थाने शिः विभक्तयम्यासयर्थाभावातीत्यसंप्रतिवृद्धिशब्दप्रभवपश्चादयधानुय॑योगपद्यसंपत्साकल्यांतोक्सौं । ।३.५ । इति समं महावृत्ती --.---- - - -

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160