Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 129
________________ सकते हः । तहाचिनो ड्याम्मृदः सर्वाः विभक्त्यः प्रायेण भवति । धनेन हेतुना वसति । धनाय हेतवे वसति । धनादेतोर्वमति । धनस्य हेतोर्वसति । धने हेतौ वसति । एवं कारणनिमित्तप्रयोजनशन्दैरपि योगे नेयं । इत्याद्यनेकभेदभिन्नो विभक्त्यर्थोऽधिगंतव्यः । इति विभक्त्यर्थसिद्धिः । एवं प्रक्रियावतारे नामाद्वितीयं समाप्त । श्रय सवृत्तमनुवर्णयिष्यामः ॥ तच्च सुबतत्वात् सुबंतपदाश्रितत्वाच्च पदविधिः । स च समर्थपदसंबंधित्वात् समर्थः । तत् सामथ्र्य द्विधा । एका भावो व्यपेक्षा च । तत्र प्रथगर्थानां परस्परसंबंधिनां पदानासेकार्थीभवनमेकार्थीभावः । समासो यः पदैरुच्यते स च "स" इति सामान्यसंज्ञां लभते । ह प य र ब द्वंद्वा इति विशेषसंज्ञाश्च । पदानां परस्परं प्रत्याकांक्षा व्यपेक्षा वाक्यविषया । तत्र हलिविधः । पूर्वपदार्थप्रधान उत्तरपदार्थप्रधान अन्यपदार्थप्रधानश्च । सत्र पूर्वपदार्थप्रघाने-अधि स्त्री । दुस् यवन । सु मन्द्र । निम् मक्षिका । निस् शीत । अति कंबल । इति पूज्यपाद । अनु रथ । अनु रूप । सह व्रत | प्रति अर्थ अनु ज्येष्ठ । सह चक्री | सह वृत्त । सह तृए । उप कुम्भ | सह प्राभूत ! इति स्थिते-अधिप्रभृतिभ्यः पूर्वपदेभ्यो झिभ्यः झेरुरित्युवचनसामर्थ्यादेकवचनं सु । स्त्रीशब्दात्सुम् । यवनादिम्यस्ता । मागे चानुप्रतिपरिणा इति अर्थशब्दादि । चक्रतृणाभ्यां टा। ग्रामृतशब्दादिप । मुस्

Loading...

Page Navigation
1 ... 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160