Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 152
________________ १५२ जैनेंद्रप्रक्रियायां-- हलंताच्च मृदः परस्या ईपः खुविषये छौ अनुप् भवति । अरण्यतिलकाः । एवं अरण्येमाषकाः । वनहरिद्राः । त्वचिसारः । एवं इषदिमाषकाः ।। स्तूप शाय, हषद माषक इति स्थिसे- स्तूपादरीप् | शाणांदः सुः । स्तूपे स्तूप शाणो दातव्य इत्यादि विगृध- साविति पः । सुबुपि प्राप्ते ४७६ । कारे 'प्राचां हलि। ४ । ३।१५८ । प्रजानां रक्षार्थ राजे धम्य देय करः । अदंतात् हलंतच्च मृदः परस्या ईपोऽनुब्भवति हलादौ यौ परतः प्राचां देश कारविषयं । स्तुपेमाणः। दृषदिमाषकाः । एवं मुकुटेकापणः । समिधिमाषकः । ईसाधनार्थयोवृत्तावतर्भावः । कार इति किं ? अभ्याहितपशुः । पानां इति कि ? यूथपशुः ॥ मध्ये गुरुः । अन्ते गुरुः । इति विगृह्य-ईपलोण्डादिभिरिति षसः । मध्ये गुरुर्यस्य अन्ते गुरुर्यस्पेति वा बसः । सुप उपि प्राप्ते - ४७७ । मध्यांता गुरौ । ४।३.१५६ । मध्यांताभ्यां परन्त्याः ईपीऽनुप् भवति गुरौ धौ परे । मध्ये गुरुः । अंतेमुरुः ॥ कंठे कालो यस्य | उरसि लोमानि यस्येति विगृध-अवान्यार्थऽनेकं बमिति बसः । ततः सुप उपि प्राप्ते - ___ १७ । अकामेऽमूर्द्धमस्तकात्स्वांगात् ।।३३१६०। मूर्द्धमस्तकशब्दवर्जितात् स्वांगवाचिनो मृदोऽद्धलंतात् परस्याः .... - -............१ अस्य स्थान कार प्रायः । १३ । १२८ । हलि । ४।३। १२९ । इति मूत्रद्वय ।

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160