Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
I
हृद्विवावपत्याधिकारः ।
१५९
वृद्धमित्येवं विगृझ-पौत्राद्यपत्यमा परमप्रकृतेः पूर्वेषामपत्यं भवतीति तत्संबंधविवक्षायामनंतरादिभ्योऽपि त्यः प्राप्तः स श्रद्यान्मूलप्रकृतेरेवेति नियमान्निवर्तते । पुनरनेन त्यप्रसंगे एक इत्यनेन नियम्यते ततः उपगोरे अव भवति । औपगवः । एवं कामटवः । युवापत्य विवक्षायां
४६८ । 'सति वंश्ये युवाऽस्त्री । ३ । १ । ११५ । वंशे भवो वंश्यः पित्रादिरात्मनः कारण । पौत्राददत्यं चतुषविकं स्त्रीवर्जितं सति जीवति वंश्ये तद् युवसंज्ञं भवति । उपगोरपत्यं युवेति विग्रहे
I
४६६ । ततो यूनि । ३ । १ । ११४। ततो वृद्धत्यांतात् यून्यपत्ये विवक्षिते सत्याद्यात् वृद्धप्रकृतेरेक एव च त्यो भवति । त्ययुवापि नियमः । ततो न परमानंतरयुवप्रकृतेर्भवति । श्रपगवशब्दादकारांतात् तस्यापत्यमिति प्रस्तुत्य -
I
५०० | इञतः । ३ । १ । ११६ । अकारांतान्मृदस्तासमर्थात् अपत्ये ऽर्थे इन् त्यो भवति । अणोपवादः । त्रकार ऐत्रर्थः । पूर्ववदन्यत् । औपगवर्भुवा । दक्षस्थापत्यमिति पूर्ववदिल् | एरित्यखं । दाक्षिः । स्त्रियां
-
TH
५०१ | 'तुरितः । ३ । १ । ७५ । नृजातिवाचिनः इतः स्त्रियां ङीर्भवति । दाक्षी । दक्षस्यापत्यं वृद्धमिति वृद्धापत्यवि
——————————
20
१। श्रस्य स्थाने जीवति तु वंश्ये युषाऽस्त्री । ३ । १ । ८१ । इति सूत्रं । २ । अस्य स्थाने अवाहवादेरि । ३ । १ । ८५ । इति महावृत्ती, ३। अस्य स्थाने इतो मनुष्यजातेः । ३११/५५ । इति महावृत्ती
-
Loading... Page Navigation 1 ... 157 158 159 160