Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
जैनेंद्रप्रक्रियायापोतानेष्टोद्गातारः ।
४८६ । "इंटे घिस्येकं । १।३ । ११२। द्वंद्व स विसं सुसंज्ञं चैक पूर्व प्रयोक्तव्यं । इत्यत्रैकग्रहणात् बहूनामपि द्वंद्वो भवति । होता च पोताच नेष्टा च उद्गाता च होतृपादृनेष्टोद्दा तारः । होता च पोता च नेटोद्गातारौ च होतृपोतानेष्टोद्गातारः । धुरंत्यामिति विवक्षायां आकारः |
४६०। अनेद्रादिषु देवतानां । १८० । अग्नेन्द्र इत्येवमादिषु देवतावाचिषु द्वद्वेषु डान् भवति । अग्निश्च इंद्रश्च अग्नेंद्रौ । अग्नाविष्णू । इन्द्रासोमौ। इन्द्रावरुणौ। सूर्याचंद्रमसौ।। एतेविति किं ? सूर्यचन्द्री।
४६१ । पोमवरुणेऽग्नेरीः। ४ । ३।१८१ । आग्निशब्दस्य सोमवरुणयोदोर्देवताद्वंद्वे इंकारो भवति । अग्निश्च सोमश्च अग्नीषोमौ । आग्निश्च वरुणश्च अग्नीवरुणा । पोम इत्यत एव निपातनाद अग्नेरीत्वे सोमस्य षत्वं ।
४६२। प्यविश्विद्ने।४।३।१८२। अग्नरैपि विषये विष्ण्विवर्जिते द्यौ डानीकारश्च न भवति । अग्निश्च मरुच्च देवते अस्य आग्निमारुतं कर्म । अग्निश्च वरुणश्च देवतेऽस्याः आग्निवारुणो अनड्वाही । ऐपीति किं ? अग्नीमारुतौ । अग्नीवरुणौ । अविण्विद्रे इति किं ? आग्नावैष्णवं । आग्नेन्द्रं ।
इति श्रीजनद्रप्रक्रियावतारे तृतीयं सवृत्त समाप्त ॥३॥ १। अस्य स्थाने - इंद्रे सु। ११३ । ९८.। इति !
Loading... Page Navigation 1 ... 154 155 156 157 158 159 160