Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 141
________________ सवृते यः। ततः स्वादिः । पंचपली । दशपूली । षण्मागरी | इत्यादि । इति रसः। अथ बसः। वसश्चतुर्विधः । पूर्वपदार्थमधान उत्तरपदार्थप्रधान उभयपदाई प्रधान अन्यपदार्थप्रधानश्चेति। तत्र पूर्वपदार्थप्रधानो यथा-आसन्नाः दशानामिति विगृख-अवान्यार्थे ऽनेक वमिति वर्तमाने ४४६ । संख्येये स्थिनासमादूराधिकाध्याऱ्यादिखडूव।१।३।८२ 1 आसस अदूर आधिक अध्यई इत्येतानि अर्द्धपूर्वडडतानि झिसंझानि च सुबंतानि संख्येने वर्तमानेन स्थिसंज्ञानाचिना सह बसा भवाति । पूर्वचदन्यत्। स्थि. बादबहोरिति । डिति टेः ख । ततः स्वादयः । आसदशाः । एवं अदूरा दशानामिमे अदूरदशाः । अधिकारशाः । इत्यादि । उत्तरपदार्थप्रधाने यथा- द्वि दशन् इति स्मिते-द्विशब्दात् कालाध्वन्यभेदे इतीप् । दशनशब्दान्जम् । द्वौ वारौ दशति विगृह्य ४५० । स्थि: सुज्बार्थे । १ । ३ । ६३ । सुज] वाऽत्थे च स्थिसंज्ञावाचि सुवंतं संख्येये वर्तमानेन स्थिसंज्ञाया अस्य स्थामे-सण्यये सस्थया झ्यासनादूरसंग । ११३| ८७ इति योगी महायलो। २मस्थ स्थाने मास्यपरं सूत्र परभुपर्यष सूके संश्यामह गात सो विहितः । -- ..-....--

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160