Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 144
________________ १४४ जैनेंद्रपक्रियायां - न कपीति विशेषणार्थः । उच्चैर्मुखं यस्य । आस्त क्षीरं यस्याः इति विगृध ४५४ | झिः । १ । ३ । ६१ । झिसं सुतं बसो भवति । उच्चैर्मुखः पुरुषः । श्रतिक्षीरा गौः । पश्चाद्वाप् । कण्ठे कालो यस्येति विगृप - वैयधिकरणे ऽपि Spanda ४५५ । अथान्यार्थेऽलेकं । १ । ३ । ८६ । वाविभक्तयन्तवर्जितस्य अन्यपदार्थस्यार्थे ऽनेक सुवंत वसंज्ञः षो भवति । ४५६ | ईपोद्धलः । ४ । ३ । १५५ । अकारांतात् हलंताच्च परस्या ईपोऽनुर् भवति यौ परतः । इत्यनुप् । कण्ठेकालः । उरसिलोमा । धर्मात्केवलादनिति वचनाद् त्रिषदोऽपि बसो भवति । श्रयः कालाः गोचरा यस्य तस् त्रिका लगोचरं द्रव्यं । एवं छोहिततक्षकप्रियः पुरुषः ॥ इति बसः । अथ दंद्रः । द्वंद्वो द्विप्रकारः । इतरेतरयोगः समाहारश्चेति । तत्र प्रथग्भूतानामर्थानामेककालविषया कयाभिसंबंधेनान्योन्यानतिक्रमलक्षणोऽवयवप्रधान इतरेतरयोगः । स एव समुदाग्रप्रधानः समाहारः । तद्यथा- प्लक्षश्च न्यग्रोधश्चेति विगृह्य -- ४५७ । चार्थे इंदः । १ । ३ । ६६ । चक्रतोर्भश्चार्थस्वस्मिन्नर्थे वर्तमानमनेकं सुबन्तं द्वन्द्वसंज्ञः सो भवति । चत्वार १ अस्य स्थाने वार्तिकं । २ । अस्य स्थाने अन्यपदार्थेऽनेकं षं । १ । ३ । ८६॥ इति सूत्रं ।

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160