Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 149
________________ सवृशे एकशेषः । १४९ जनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरमभामहसो मिथ्या. वादांधकारो येन स भव्यजनकमलाकरावबोधनकरनयकरस्याद्वाददिनकरप्रभावहतमिथ्यावादांधकारः । इति बस: । को इस श्रीशांतिनाथः । अथ द्वंद्वाफ्याद् एकशेषः । यक्रश्च कुटिलश्चेति विघहे हदसे प्रा नदण्नादः-- ४६७। समानामेका शह । समानां तुल्यार्थानां शब्दानां चार्ये वर्तमामानामेफ एव प्रयोक्तव्यः । सुबुपमकृत्वैव द्वंद्वापवादोयमेकशेषः क्रियते । इति नात्राययवसुपो नाशः संभवति । वक्री कुटिलौ वा मयुज्यमानः शब्दोऽप्रयुज्यमानानां सब्दानां अर्थ जूते । इतरमा चार्थे वृश्ययोगादिति द्विवचनबहुवचनेऽपि भवतः । वको कुटिलौ वा । याक्यवद् धनकुटिलो इति न भवति । असश्च शकटाक्षः । अक्षश्च देवनाक्षः । अक्षश्च विभीतकाक्षः । इति विगृह्य. ४६८। सुप्यसंख्येयः । १।३।६८। सुपि सर्वत्र ये समा एकरूपाः शब्दास्तेषां द्वंद्वे प्रासे एक एब प्रयोक्तव्यः संन्येयवानि शब्दरूपं बर्जयित्वा । अक्षाः । एवं पादश्च पादश्च पादश्च पादाः। विशतिश्च विंशतिश्च विंशतिश्च रिशतयः । असंख्येय इति किं ? एकरच एकश्च । द्वौ च द्वौ ब स्वाभाविकत्वाभिधानस्यैकसेवामारंभः । १ । १ । १००। इति योगस्तेन एकशेषविधिरव म विहितः! ..

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160