Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 146
________________ १४६ जैनेंद्रप्रक्रियामां . शंखपरहं । भेरिमृदंग ॥ कुंड च बदरं चेति विगृल---- ४२३ । अप्राणिजातः । १।४।६४ । प्राणिवर्जितद्वन्यजातिवाचिनां द्वंद्वो एकवद्भवति । पूर्ववदन्यत् । कुंडवदरं । धानाशाकुलि ।। बदराणि च आमलकानि चेति विगृह्य---- ४६४ । फलसेनांगक्षुद्रजीवं बहाशं ११४६ बहवोऽर्था अभिधेया येषां ते बहाः। यही अंशा यस्य सः । फलांशः सेनांगांश: क्षुद्रजीवश्च बहोशो द्वंद्व एकवद्भवति । पूर्ववदन्यत् । यदरामलकं । एवं अश्वाश्च रथाश्च अश्वरयं । यूकाश्च रिक्षाश्च यूकारितं ।। प्लक्षाश्च न्यग्रोधाश्चेति विग्रम- ४६५ । वा तरुमृगतृणधान्यपचि । ११०। तरुमृगतृणधान्यपक्षिवाचिनो ये बहाशाः तेषां बहाशानां द्वंद्व एकवद्भवति वा । प्लान्यग्रोधं । प्लक्षन्यग्रोधाः | धवखदिरं । धवखदिराः । एवं रुरुपषतं । रुरुपृषताः । कुशकाशं । कुशकाशाः । ब्रीहियवं । ब्रीहियवाः । हंसचक्रवाकं । हंसचक्रवाकाः । बहाशमिति किं ? प्लक्षन्यग्रोधौ ॥ दधि च पयश्चति विगृल--- ४६६ । न दधिपयादिः । १ । ४ । १०३ । . - - १ अस्य स्थान नास्ति सूत्र पर- या तरुमृगेत्यादिसूत्रे वेति व्यवस्थितविभाषातः कार्यासद्धिः।२। अस्य स्थाने या तरुमृगतृ णधान्यव्यजनपश्वश्ववडवपूर्षापराधरोत्तरपक्षिणः । १।४।८८। इति सूत्र । ३ । अत्र मादीनीति पाठशे महावृसौ ।

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160