Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 140
________________ जैनेंद्रप्रक्रियायां-- औ च परतः द्विषये समाहारे चार्थेऽभिधेये रसंज्ञकर न चेत्सोवं खौ भवति । यः पाठः । तत्रेति वर्तमाने - ४४६ । संस्कृतं भस्यः ।३।२।१८। तत्रेति ईप समर्थात् संस्कृतमित्येतस्मिन्नर्थे यथाविहितं त्यो भवति यत् तत् संकृतं भक्ष्यश्चद्भवति । प्राम् धोरण । सुप उप | जास्तु-- १४७। रापनपत्ये । ३।१। १०६ । रावनुबंतात् परो वः प्राग्वीयोऽपत्यवर्जितोऽजादिहत् तस्योप् भवति । इत्युप् । ततः स्वादयः। पंचकपालः पुरोडाशः । पंचमु गुरुधु भवः पंचगुरुनमस्कारः ।। धुपरो यथा-पंचन् गो धन इति स्थिते- पंचनगोशब्दाभ्यां जम् । धनशब्दात् सुः । पंच गावो धनमस्थेति विगृह्य एकार्थमिति त्रिपदो बसः। धनशब्दे धौ-पंचन्शब्दस्य गोशब्देन षसो रसश्च । ततः ऽगुलेरिति वर्तमाने गोरहृदुपीति टः सांतः । अवादेशः । धौ च सविधिः । धु च सविधा भवतीति नित्यः सविधिः । कि द्युः ? ४४ | उत्तरपदं युः।३।१।१२७) से यदुत्तरपदं तत् शुसंज्ञं भवतीति घुः । पंचगवधनः। एवं पंच गावः मिया अस्पेलि पंचगवमियः ! गायो सीदति टः। समाहारे- अनेकस्य कथंचिदेकत्वं समाहारः । तदर्थ यमा-पंचानां पूलानां समाहारः इति विगृप समाहारार्थे यसे रसे च सुप उम् ।रः समाहारे "स्वय पानाधदिति स्त्रीलिंगस्वात् रादिति कोः । ऐडमित्यकारस्य एवं १ अस्य स्थाने संस्कृतं मक्षाः । ३।२।१५! सूर्य ।

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160