Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 127
________________ विभक्तयर्थः । ४०५ । हेतो तयुते । १ । ५। ५६ । कर्मणा युक्त हेतो ईविभक्ती भवति। चर्मणि दीपिनं हति दंतयोर्हति कुञ्जरं । केशेषु चमरी हंति सीनि सीमलको हतः ॥ १॥ ४०६ । यद्भाचा भाचगतिः | १। ४। ५७ । यस्य संबंधिनो भावात् क्रियातो भावान्तरस्य गतिः प्रतिपत्तिभवति तस्मिन् ईयिभक्ती भवति । गोषु दुधमानासु गतः । दुग्धास्वागतः । प्रसिद्धेन गोदोहनभावन गमनभावो गम्यते । एवं नांदितुर्येषु वाद्यमानेषु गतः । देवार्चनायो क्रियमाणायां आगतः । आश्रेषु कषायमानेषु गतः । पक्वेष्वागतः। जातेविति क्रियासामर्थ्यात् गम्यत । गम्यमानोऽपि भावः सुबुत्पत्तिनिमित्तं भवति । यथा ग्रामे वृक्षः । वृक्षे शाखेति । ४०७ ता चानादरे ! १।४ । ५६ । यद्भावागावातरगतिस्तत्र ता भवति ईप् च अनादरे अवज्ञाने गम्यमाने । रुदतो लोकस्य प्राबार्जात् । रुदति लोके प्राबाजीत् । क्रोशतो बंधुवर्गस्य प्रान्नाजीत् । केशति बन्धुवर्ग प्राबाजीत् । किमपि बहूनां बदलामयं याति साधुमार्गेण । किमपि बहुषु वदत्सु याति साधुमार्गेण । तस्मिन्नाकोशलि तपसानादृत्य प्रात्राजीत् । कथं मनुष्याणां क्षत्रियाः शूरतमाः । अध्वगानां घावन्तः शीव्रतमाः । गवां कृपणाः गाः संपन्नक्षीरतमाः इति वा । जातिक्रियागुणैः १। अस्यापि स्थान वार्तिक ।

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160