Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 132
________________ - - .... ती दुर्यवनामकृतं । ४२० । १३२ जैनेंद्रप्रक्रियाया-- वर्तमाने-- ४१८ । हेकाले । ४ । ३ । २४८ । हसे सहस्य सादेशो भवति अकालवाचिनि धौ परतः । इति सादेशः । सनतं । प्रत्यर्थ । अनुज्येष्ठं । सबक्रि । सवृत्तं । सतृणं । उपकुंभ । समामृतं । एवं सर्वत्र सुप्सु योज्यं । ४१६ । 'भाया वा । १।४। १७१ । हसावकारांतात् परस्या भाया अमादेशो वा भवति । दुर्यवनं कृतं । दुर्यबनेन कृतं । दुर्यवनाभ्यां, दुर्यवनैः कृतं । अकाया इति वचनात काया अन्न भवति । दुर्यवनात् । दुर्यवनाभ्यां । दुर्यवनभ्यः । ४२० । ईपः । १।४। १७२ । हादकारांतात् परस्या ईपो वा अमादेशो भवति । दुर्यवनं निधेहि । दुर्यवने, दुर्यवनयोः, दुर्यवनेषु निधेहि । ४२१ । स्थिनवृद्धः।१।४ । १७३ । स्थिसंज्ञाया नदीलक्षणात् ऋद्धिलक्षणाच्च हादकारांतादीपो नित्यममादेशो भवति । एकविंशति भारद्वाजं । पंचाशतगौतमं । नदी-द्वियमुनं । सप्तगोदावरं । ऋद्धि- सुमद्र निधेहि । सुमगचं निधेहि ॥ यावत् प्रोदन | यथा वृद्ध इति स्थिते-उभयत्र वाः । यावान् श्रोदनः । ये ये वृद्धा इति विगृह्य ४२२ । 'धावयथैवानिवे।१।३।६। यायछु . ।२। अमयोः स्थाने. - ईभयोनिभाषा । शव१५३ ! इति सूत्र : महावृत्तौ । ३) थाषयावधृत्यसादृश्ये । १ १३ १६ : इति सूकमस्य स्थाने ।

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160