Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha
View full book text ________________
सवृत्ते हः ।
१३.१
सम
I
वर्तमानं शिव सुब गर्यो बोनस स्पते । विवक्षायां ६ इति विशेषसंज्ञा च भवति । तत्र वेति विकल्पाविकाराभावादसति स्वपदवाक्ये तदर्थधातनोपायेनास्वपदविमहे खार्थः प्रदश्यते । स्त्रीषु वर्तते । यवनानां व्यृद्धिः । मद्राणां । मक्षिकाणामभावः । शक्तिस्वातीतिः । कंबलस्यायमकालः । पूज्यपादस्य शब्दख्यातिः । रथानां पश्चात् । रूपस्य योग्यं । व्रतस्थ सदृशं । श्रर्थमर्थं प्रति । ज्येष्ठानां अनतिक्रमः । चक्रिणा युगपत् । वृचस्य संपत् । तृणेन सह । कुंभस्य समीपं । प्राभृतमतं कृत्वेत्यवं हसंज्ञायां सत्यां–क्रुद्धत्सा इति भृतसंज्ञाप्रतिलभात् सु भ्रमृदोरिति सुप उप् । ४१५ । षोकं पूर्व ' । १ । ३ । १०६ । साधिकारे वया निर्दिष्ट पूर्व प्रयोक्तव्यं । इति श्रधिप्रभृतीनां पूर्वनिपातः । श्वति नप् । प्रो नीति प्रदेिश: । व्याम्मृद इत्यधिकृत्य पुनः स्वादिविधिः ।
।
४१६ । हात् । १ । ४ । १६६ । इस विधेरुत्तरस्य सुप उप भवति । अधि ।
४१७ | नातोकायाः । १ । ४ । १७० | हादकारांतात् परस्य सुप उप न भवति श्रमादेशस्तु भवति अकायाः । दुर्यवनं । सुमद्र । निर्मक्षिकं । निःशीतं । अतिकंबलं । इति पूज्यपादं ! अनुरथं । अनुरूपं । सहस्य सः । द्याविति
१ । अस्य स्थान दोक्तं न्यक् । १ । ३ । ९३ । पूर्व । १ । ३१५७ ॥ इति सूत्रद्वयं ।
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160