Book Title: Jainendra Prakriya Part 1
Author(s): Gunanandi Acharya, Shreelal Jain Vyakaranshastri
Publisher: Bharatiya Jain Siddhant Prakashini Sanstha

View full book text
Previous | Next

Page 137
________________ सवृते षः । १३७ ४३५ । का भ्यादिभिः । १ । ३ । ३३ । कांतं पूर्वपदं भी इत्येवमादिभिः सुतैः सह यसो भवतेि । पूर्ववच्छेष । वृकभीः । चौरभयं । मृत्युभयं ॥ मोक्षस्य मार्गः । स्वर्गस्य सुखमिति विगृच्च- ४३६ । ता । १ । ३ । ७० । ततिं पूर्वपदं सुचंतेन सह घसो भवति । पूर्वभियान्यत् । मोक्षमार्गः । स्वर्गमुखं । एवं जिनधर्मः । राज्ञः पुरुषः राजपुरुषः । एवं राज्ञः गोक्षीरं राजगोक्षीरं ॥ अक्षेषु शौंड | पानेषु सैंडः इति विगृध- ४३७ । ई शौडादिभिः । १।३ । ३५ । ईवंत । पूर्वपदं शौडादिभिरुतरपदैः सुतैः सह वसो भवति वा । अन्यत् पूर्ववत् । अक्षडः । पानशौंडः । एवं ऋद्धे धूर्तः ऋद्धपूर्तः । इत्यादि ॥ नञ् गो । नम् अश्व । इति स्थिते नकार इत् नमो ऽनितिविशेषणार्थः । उभयत्रापि सुः । न गौः । न अश्वः । इति विगृक्ष - ४३८ । नम् । १ । ३ । ३५ । नमित्येतद् सुतं सुबंतेन सह बसो भवति । ४३६ । नञो ऽन् । ४ । ३ । २४१ । नञः अनादेशो भवति धौ परतः । अनीति पुनरनादेशसामर्थ्यात् श्रचिनखं न भवति । श्रदोऽनने इति निर्देशात् सुडागमो न भवति । - १। अस्य स्थाने का मोभिः | १ | ३ | ३२ । इति सूत्रं । २। ईपू शौडेः ९ । ३ । ३५ । इदमस्य स्थान सू |

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160